वांछित मन्त्र चुनें

अव॑धी॒त्कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ॥

मन्त्र उच्चारण
पद पाठ

अवधीत् । काम: । मम । ये । सऽपत्ना: । उरुम् । लोकम् । अकरत् । मह्यम् । एधतुम् । मह्यम् । नमन्ताम् । प्रऽदिश: । चतस्र: । मह्यम् । षट् । उर्वी: । घृतम् । आ । वहन्तु ॥२.११॥

अथर्ववेद » काण्ड:9» सूक्त:2» पर्यायः:0» मन्त्र:11


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ऐश्वर्य की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (कामः) कामनायोग्य [परमेश्वर] ने [उनको] (अवधीत्) नष्ट कर दिया है (ये) जो (मम) मेरे (सपत्नाः) शत्रु हैं और (मह्यम्) मेरे लिये (उरुम्) चौड़ा, (एधतुम्) वृद्धि करनेवाला (लोकम्) स्थान (अकरत्) किया है। (मह्यम्) मेरे लिये (चतस्रः) चारों [पूर्व, पश्चिम, दक्षिण और उत्तर] (प्रदिशः) प्रधान दिशाएँ (नमन्ताम्) झुकें, (मह्यम्) मेरे लिये (षट्) छह [आग्नेयी, नैर्ऋती, वायवी, ऐशानी, चारों मध्य दिशा और ऊपर नीचे की दोनों] (उर्वीः) फैली हुई [दिशाएँ] (घृतम्) घृत [प्रकाश वा सार पदार्थ] (आ वहन्तु) लावें ॥११॥
भावार्थभाषाः - जो मनुष्य परमेश्वर के अनुग्रह से अपने विघ्नों का नाश करते हैं, वे विज्ञानपूर्वक उन्नति करके सब स्थानों और सब कालों में आनन्द भोगते हैं ॥११॥
टिप्पणी: ११−(अवधीत्) नाशितवान् (उरुम् विस्तीर्णम् (लोकम्) स्थानम् (अकरत्) कृतवान् (मह्यम्) मदर्थम् (एधतुम्) एधिवह्योश्चतुः। उ० १।७७। एध वृद्धौ−चतु। वृद्धिकरम् (नमन्ताम्) प्रह्वीभवन्तु (प्रदिशः) पूर्वादयः प्रकृष्टा दिशः (चतस्रः) (षट्) षट्संख्याकाः (उर्वीः) विस्तीर्णाः। आग्नेय्यादयश्चतस्रो मध्यदिशो नीचोच्चदिशौ च (घृतम्) प्रकाशम्। सारपदार्थम् (आ वहन्तु) आनयन्तु। अन्यद् गतम् ॥