वांछित मन्त्र चुनें

यद्वी॒ध्रे स्त॒नय॑ति प्र॒जाप॑तिरे॒व तत्प्र॒जाभ्यः॑ प्रा॒दुर्भ॑वति। तस्मा॑त्प्राचीनोपवी॒तस्ति॑ष्ठे॒ प्रजा॑प॒तेऽनु॑ मा बुध्य॒स्वेति॑। अन्वे॑नं प्र॒जा अनु॑ प्र॒जाप॑तिर्बुध्यते॒ य ए॒वं वेद॑ ॥

मन्त्र उच्चारण
पद पाठ

यत् । वीध्रे । स्तनयति । प्रजाऽपति: । एव । तत् । प्रऽजाभ्य: । प्रादु: । भवति । तस्मात् । प्राचीनऽउपवीत: । तिष्ठे । प्रजाऽपते । अनु । मा । बुध्यस्य । इति । अनु । एनम् । प्रऽजा: । अनु । प्रजाऽपति: । बुध्यते । य: । एवम् । वेद ॥१.२४॥

अथर्ववेद » काण्ड:9» सूक्त:1» पर्यायः:0» मन्त्र:24


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (यत्) जैसे (वीध्रे) [चमकीले लोकोंवाले] आकाश [वा वायु] में (स्तनयति) गर्जना होती है, (तत्) वैसे ही (प्रजापतिः) प्रजापति [सृष्टिपालक परमेश्वर] (एव) ही (प्रजाभ्यः) जीवों को (प्रादुर्भवति) प्रकट होता है। (तस्मात्) इसी [कारण] से (प्राचीनोपवीतः) प्राचीन [सबसे पुराने परमेश्वर] में बड़ी प्रीतिवाला मैं (तिष्ठे) विनती करता हूँ,(प्रजापते) हे प्रजापति [परमेश्वर !] (मा) मुझ पर (अनुबुध्यस्व) अनुग्रह कर, (इति) बस। (एनम्) उस [पुरुष] पर (प्रजाः) सब प्रजागण (अनु) अनुग्रह [करते हैं] और (प्रजापतिः) प्रजापति [जगदीश्वर] (अनु बुध्यते) अनुग्रह करता है, (यः एवम् वेद) जो ऐसा जानता है ॥२४॥
भावार्थभाषाः - जैसे बोला हुआ शब्द आकाश और वायु में लहरा-लहरा कर सब ओर फैलता है और विवेकी जन बिजुली आदि से उस शब्द को जहाँ चाहे वहाँ ग्रहण कर लेता है, वैसे ही परमात्मा सब काल और सब स्थान में निरन्तर फैल रहा है, ऐसा अनुभवी, श्रद्धालु, पुरुषार्थी योगी जन सब प्राणियों और परमेश्वर का प्रिय होता है ॥२४॥
टिप्पणी: २४−(यत्) यथा (वीध्रे) अ० ४।२०।७। वि+इन्धी दीप्तौ-क्रन्, नलोपः। प्रकाशितलोकयुक्ते। नभसि। वायौ (स्तनयति) मेघः शब्दयति (प्रजापतिः) जगदीश्वरः (एव) (तत्) तथा (प्रजाभ्यः) जीवेभ्यः (प्रादुः) अर्त्तिपॄवपियजि०। उ० २।११७। प्र+अद भक्षणे, अवने च-उसि। प्रकाशे (भवति) (तस्मात्) कारणात् (प्राचीनोपवीतः) प्राचीन-अ० ४।११।८+उप+वी गतिव्याप्तिकान्त्यादिषु-क्त। प्राचीने सर्वपुरातने परमेश्वरे बहुप्रीतः (तिष्ठे) प्रकाशनस्थेयाख्ययोश्च। पा० १।३।२३। इत्यात्मनेपदम्। आशयं प्रकाशयामि। निवेदयामि (प्रजापते) (अनु बुध्यस्व) अनुजानीहि। अनुगृहाण (मा) माम् (अनु) अनुबुध्यन्ते (एनम्) ब्रह्मवादिनम् (प्रजाः) प्राणिनः (प्रजापतिः) (अनुबुध्यते) अनुगृह्णाति। अन्यत् पूर्ववत् ॥