0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गर्भ की रक्षा का उपदेश।
पदार्थान्वयभाषाः - (यः) जो [रोग] (कृष्णः) काला, (केशी) बहुत क्लेश वा बहुत केशवाला (असुरः) गिरानेवाला, (स्तम्बजः) बैठने के अङ्ग में उत्पन्न होनेवाला (उत) और (तुण्डिकः) कुरूप थूथन वा कुरूप नाभिवाला [है]। (अरायान्) अलक्ष्मीवाले [उन रोगों] को (अस्याः) इस [स्त्री] के (मुष्काभ्याम्) दोनों अण्डकोशों से और (भंससः) गुप्त स्थान से (अप हन्मसि) हम मिटाते हैं ॥५॥
भावार्थभाषाः - वैद्य लोग गर्भिणी स्त्री के मर्म स्थानों के कुरोगों की चिकित्सा करते रहें, जिससे बालक बलवान् और नीरोग हो ॥५॥
टिप्पणी: ५−(यः) रोगः (कृष्णः) कालवर्णः (केशी) केश-इनि। क्लिशेरन् लो लोपश्च। उ० ५।३३। क्लिश उपतापे अन्। क्लेशी। यद्वा के मस्तके शेते, शीङ् शयने-अच्, अलुक्समासः। बहुबालयुक्तः (असुरः) असेरुरन्। उ० १।४२। असु क्षेपणे-उरन्। क्षेप्ता (स्तम्बजः) स्थः स्तोऽम्बजवकौ। उ० ४।९६। तिष्ठतेः। अम्बच्, स्तादेशः। स्तम्बे स्थित्यङ्गे जातः (उत) अपि च (तुण्डिकः) सर्वधातुभ्य इन्-उ० ४।११८। तुडि तोडने-इन्। कुत्सिते। पा० ५।३।७४। इति-क। कुरूपमुखः। कुत्सितनाभः (अरायान्) अलक्ष्मीकान् रोगान् (अस्याः) गर्भिण्याः (मुष्काभ्याम्) अण्डकोशाभ्याम् (भंससः) अ० २।३३।५। गुह्यस्थानात् (अपहन्मसि) विनाशयामः ॥
