वांछित मन्त्र चुनें

पिङ्ग॒ रक्ष॒ जाय॑मानं॒ मा पुमां॑सं॒ स्त्रियं॑ क्रन्। आ॒ण्डादो॒ गर्भा॒न्मा द॑भ॒न्बाध॑स्वे॒तः कि॑मी॒दिनः॑ ॥

मन्त्र उच्चारण
पद पाठ

पिङ्ग । रक्ष । जायमानम् । मा । पुमांसम् । स्त्रियम् । क्रन् । आण्डऽअद:। गर्भान् । मा । दभन् । बाधस्व । इत: । किमीदिन: ॥६.२५॥

अथर्ववेद » काण्ड:8» सूक्त:6» पर्यायः:0» मन्त्र:25


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भ की रक्षा का उपदेश।

पदार्थान्वयभाषाः - (पिङ्ग) हे पराक्रमी पुरुष ! (जायमानम्) उत्पन्न होते हुए [सन्तान] को (रक्ष) बचा, (आण्डादः) अण्डे [गर्भ] खानेवाले [रोग वा कीड़े] (पुमांसम्) पुरुष [वा] (स्त्रियम्) स्त्री [बालक] को (मा क्रन्) न मारें और (गर्भान्) गर्भों को (मा दभन्) नष्ट न करें, (इतः) यहाँ से (किमीदिनः) लुतरों को (बाधस्व) हटा दे ॥२५॥
भावार्थभाषाः - पुरुषार्थी बलवान् पुरुष स्त्रियों की रक्षा करें, जिससे सन्तान और गर्भ नष्ट न होवें ॥२५॥
टिप्पणी: २५−(पिङ्ग) म० ६। हे पराक्रमिन् (रक्ष) (जायमानम्) उत्पद्यमानम् (पुमांसम्) पुरषसन्तानम् (स्त्रियम्) स्त्रीबालकम् (मा क्रन्) कृञ् हिंसायाम्-लुङ्। मन्त्रे घसह्वर०। पा० २।४।८०। च्लेर्लुक्। मा हिंसन्तु (आण्डादः) ञमन्ताड् डः। उ० १।११४। अम गत्यादिषु-ड। डस्य इत्त्वं न। प्रज्ञादित्वात् स्वार्थे-अण्। अदोऽनन्ने। पा० ३।२।६८। अद भक्षणे-विट् अण्डानां गर्भस्थसन्तानानां भक्षकाः (गर्भान्) (मा दभन्) मा हिंसन्तु (बाधस्व) पीडय (इतः) (किमीदिनः) म० २१ ॥