0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
गर्भ की रक्षा का उपदेश।
पदार्थान्वयभाषाः - (द्व्यास्यात्) दुमुहे से, (चतुरक्षात्) चार आँखोंवाले से, (पञ्चपादात्) पाँच पैरवाले से, (अनङ्गुरेः) विना चेष्टावाले से। (वृन्तात्) फल पत्र आदि के डण्ठल से (अभि) चारों ओर को (प्रसर्पतः) रेंगनेवाले (वरीवृतात्) टेढ़े-टेढ़े घूमनेवाले [कीड़े] से (परि) सब ओर से (पाहि) बचा ॥२२॥
भावार्थभाषाः - मनुष्य दुःखदायी कुरूप दुष्ट कीड़ों से सदा रक्षा करे ॥२२॥
टिप्पणी: २२−(द्व्यास्यात्) मुखद्वययुक्तात् (चतुरक्षात्) बहुव्रीहौ सक्थ्यक्ष्णोः०। पा० ५।४।११३। अक्षि-षच्। चतुर्नेत्रोपेतात् (पञ्चपादात्) पादपञ्चकयुक्तात् (अनङ्गुरेः) ऋतन्यञ्जिवन्य०। उ० ४।२। अगि गतौ-उलि, लस्य रः। चेष्टारहितात् (वृन्तात्) वृ वरणे-क्त, नुम् च। फलपत्रादिबन्धनात् (अभि) अभितः (प्रसर्पतः) प्रसर्पकात् (परि) (पाहि) (वरीवृतात्) वृतु वर्तने यङ्लुकि-पचाद्यच्। रीगृदुपधस्य च। पा० ७।४।९०। रीगागमः। कुटिलं वर्तनशीलात् क्रमेः ॥
