वांछित मन्त्र चुनें

अ॒यमिद्वै प्र॑तीव॒र्त ओज॑स्वान्संज॒यो म॒णिः। प्र॒जां धनं॑ च रक्षतु परि॒पाणः॑ सुम॒ङ्गलः॑ ॥

मन्त्र उच्चारण
पद पाठ

अयम् । इत् । वै । प्रतिऽवर्त: । ओजस्वान् । सम्ऽजय: । मणि: । प्रऽजाम् । धनम् । च । रक्षतु । परिऽपान: । सुऽमङ्गल: ॥५.१६॥

अथर्ववेद » काण्ड:8» सूक्त:5» पर्यायः:0» मन्त्र:16


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

हिंसा के नाश का उपदेश।

पदार्थान्वयभाषाः - (अयम्) यह (इत् वै) अवश्य ही (प्रतिवर्तः) प्रत्यक्ष घूमनेवाला, (ओजस्वान्) बलवान्, (संजयः) विजयी, (परिपाणः) परिरक्षक, (सुमङ्गलः) बड़ा मङ्गलकारी (मणिः) मणि [श्रेष्ठ नियम] (प्रजाम्) प्रजा (च) और (धनम्) धन की (रक्षतु) रक्षा करे ॥१६॥
भावार्थभाषाः - नियमवान् मनुष्य ही प्रजा और धन की रक्षा करते हैं ॥१६॥
टिप्पणी: १६−(अयम्) (इत्) अवश्यम् (वै) एव (प्रतिवर्तः) म० ४। प्रत्यक्षवर्तनशीलः (ओजस्वान्) बलवान् (संजयः) सम्यग् जेता (मणिः) म० १। श्रेष्ठनियमः (प्रजाम्) (धनम्) (च) (रक्षतु) (परिपाणः) म० १। परिरक्षकः (सुमङ्गलः) बहुश्रेयस्करः ॥