वांछित मन्त्र चुनें

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः। इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो मा॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हुः ॥

मन्त्र उच्चारण
पद पाठ

प्रति । स्मरेथाम् । तुजयत्ऽभि: । एवै: । हतम् । द्रुह: । रक्षस: । भङ्गुरऽवत: । इन्द्रासोमा । दु:ऽकृते । मा । सुऽगम् । भूत् । य: । मा । कदा । चित् । अभिऽदासति । द्रुहु: ॥४.७॥

अथर्ववेद » काण्ड:8» सूक्त:4» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और मन्त्री के धर्म का उपदेश।

पदार्थान्वयभाषाः - (तुजयद्भिः) बलवान् (एवैः) शीघ्रगामी [पुरुषों] के साथ (प्रति स्मरेथाम्) तुम दोनों स्मरण करते रहो, (द्रुहः) द्रोही, (भङ्गुरावतः) नाश कर्मवाले (रक्षसः) राक्षसों को (हतम्) मारो। (इन्द्रासोमा) हे सूर्य और चन्द्र [समान राजा और मन्त्री !] [उस] (दुष्कृते) दुष्कर्मी के लिये (सुगम्) सुगति (मा भूत्) न होवे, (यः) जो (द्रुहुः) द्रोही मनुष्य (मा) मुझे (कदाचित्) कभी भी (अभिदासति) सतावे ॥७॥
भावार्थभाषाः - राजा और मन्त्री बलवान् शीघ्रगामी सैनिकों से शत्रुओं को मारकर प्रजा की रक्षा करें ॥७॥