स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां॑सि॒ पृत॑नासु जिग्युः। स॒हमू॑रा॒ननु॑ दह क्र॒व्यादो॒ मा ते॑ हे॒त्या मु॑क्षत॒ दैव्या॑याः ॥
पद पाठ
सनात् । अग्ने । मृणसि । यातुऽधानान् । न । त्वा । रक्षांसि । पृतनासु । जिग्यु: । सहऽमूरान् । अनु । दह । क्रव्यऽअद: । मा । ते । हेत्या: । मुक्षत । दैव्याया: ॥३.१८॥
अथर्ववेद » काण्ड:8» सूक्त:3» पर्यायः:0» मन्त्र:18
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (अग्ने) हे विद्वान् राजन् ! तू (यातुधानान्) पीड़ा देनेवाले [प्राणियों वा रोगों] को (सनात्) नित्य (मृणसि) नष्ट करता है, (रक्षांसि) राक्षसों ने (त्वा) तुझे (पृतनासु) संग्रामों में (न) नहीं (जिग्युः) जीता है। (क्रव्यादः) मांसभक्षकों को (सहमूरान्) [उनके] मूल [अथवा मूढ़ मनुष्यों] सहित (अनु दह) भस्म कर दे, (ते) तेरे (दैव्यायाः) दिव्य गुणवाले (हेत्याः) वज्र से (मा मुक्षत) वे न छूटें ॥१८॥
भावार्थभाषाः - राजा दुःखदायी मनुष्यों को उनके मूल और साथियों सहित नाश करने में उत्साही रहे ॥१८॥ यह मन्त्र आ चुका है-अथर्व० ५।२९।११ ॥
टिप्पणी: १८−(सहमूरान्) मूलेन कारणेन सहितान्। यद्वा मूढमनुष्यैः सहितान्। अन्यद् व्याख्यातम्-अ० ५।२९।११ ॥
