वांछित मन्त्र चुनें

सोद॑क्राम॒त्सा पि॒तॄनाग॑च्छ॒त्तां पि॒तर॒ उपा॑ह्वयन्त॒ स्वध॒ एहीति॑।

मन्त्र उच्चारण
पद पाठ

सा । उत् । अक्रामत् । सा । पितृन् । आ । अगच्छत् । ताम् । पितर: । उप । अह्वयन्त । स्वधे । आ । इहि । इति ॥१३.५॥

अथर्ववेद » काण्ड:8» सूक्त:10» पर्यायः:4» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या का उपदेश।

पदार्थान्वयभाषाः - (सा उत् अक्रामत्) वह [विराट्] ऊपर चढ़ी, (सा) वह (पितॄन्) पालन करनेवाले [सूर्य आदि लोकों] में (आ अगच्छत्) आयी, (ताम्) उसको (पितरः) पालनेवाले [लोकों] ने (उप अह्वयन्त) पास बुलाया,(स्वधे) हे आत्मधारण शक्ति ! (आ इहि) तू आ, (इति) बस ॥५॥
भावार्थभाषाः - सब सूर्य आदि लोक ईश्वरशक्ति के धारण-आकर्षण द्वारा पुष्ट होकर स्थित हैं ॥५॥
टिप्पणी: ५−(पितॄन्) पालकान् सूर्यादिलोकान् (पितरः) पालका लोकाः (स्वधे) अ० २।२९।७। हे आत्मधारणशक्ते। अन्यत् पूर्ववत् ॥