अति॒ धन्वा॒न्यत्य॒पस्त॑तर्द श्ये॒नो नृ॒चक्षा॑ अवसानद॒र्शः। तर॒न्विश्वा॒न्यव॑रा॒ रजां॒सीन्द्रे॑ण॒ सख्या॑ शि॒व आ ज॑गम्यात् ॥
पद पाठ
अति । धन्वानि । अति । अप: । ततर्द । श्येन: । नृऽचक्षा: । अवसानऽदर्श: । तरन् । विश्वानि । अवरा । रजांसि । इन्द्रेण । सख्या । शिव: । आ । जगम्यात् ॥४२.१॥
अथर्ववेद » काण्ड:7» सूक्त:41» पर्यायः:0» मन्त्र:1
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ऐश्वर्य पाने का उपदेश।
पदार्थान्वयभाषाः - (नृचक्षाः) मनुष्यों को देखनेवाले, (अवसानदर्शः) अन्त के देखनेवाले, (श्येनः) ज्ञानवान् परमात्मा ने (धन्वानि) निर्जल देशों को (अति) अत्यन्त करके और (अपः) जलों को (अति) अत्यन्त करके (ततर्द) पीड़ित [वशीभूत] किया है। (शिवः) मङ्गलकारी परमेश्वर (अवरा) अत्यन्त श्रेष्ठ (विश्वानि) सब (रजांसि) लोकों को (तरन्) तराता हुआ (सख्या) मित्ररूप (इन्द्रेण) ऐश्वर्य के साथ (आ जगम्यात्) आवे ॥१॥
भावार्थभाषाः - जिस परमेश्वर के आधीन वृष्टि, अनावृष्टि, मनुष्यों के कर्मों के फल और श्रेष्ठों को मुक्ति दान आदि हैं, उस परमात्मा की भक्ति करके मनुष्य ऐश्वर्य प्राप्त करें ॥१॥
टिप्पणी: १−(अति) अत्यन्तम् (धन्वानि) धन्व गतौ-कनिन्। मरुस्थलानि (अति) (अपः) जलानि (ततर्द) तर्द हिंसायाम्। पीडितवान्। वशीकृतवान् (श्येनः) अ० ३।३।३। श्येन आत्मा भवति श्यायतेर्ज्ञानकर्मणः-निरु० १४।१३। ज्ञानवान् परमात्मा (नृचक्षाः) अ० ४।१६।७। मनुष्याणां द्रष्टा (अवसानदर्शः) षो अन्तकर्मणि-ल्युट्+दृशिर् दर्शने-अच्। सीमादर्शकः (तरन्) तारयन्। पारयन् (विश्वानि) (अवरा) नास्ति वरं यस्मात्तद् अवरमत्यन्तश्रेष्ठम्। अवराणि। अत्यन्तश्रेष्ठानि (रजांसि) लोकान् (इन्द्रेण) ऐश्वर्येण (सख्या) मित्रभूतेन (शिवः) मङ्गलकारी (आ जगम्यात्) अ० ७।२६।२। आगच्छेत् ॥
