वांछित मन्त्र चुनें

वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि॑ य॒मस्य॒ कर॑णः। अन्त॑कोऽसि मृ॒त्युर॑सि॒। तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दुः॒ष्वप्न्या॑त्पाहि ॥

मन्त्र उच्चारण
पद पाठ

विद्म । ते । स्वप्न । जनित्रम् । देवऽजामीनाम् । पुत्र: । असि । यमस्य । करण: । अन्तक: । असि । मृत्यु: । असि । तम् । त्वा । स्वप्न । तथा । सम् । विद्म । स: । न: । स्वप्न । दु:ऽस्वप्न्यात् । पाहि ॥४६.२॥

अथर्ववेद » काण्ड:6» सूक्त:46» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

स्वप्न के गुणों का उपदेश।

पदार्थान्वयभाषाः - (स्वप्न) हे स्वप्न (ते) तेरे (जनित्रम्) जन्मस्थान को (विद्म) हम जानते हैं, तू (देवजामीनाम्) इन्द्रियों की गतियों का (पुत्रः) शुद्ध करनेवाला और (यमस्य) नियम का (करणः) बनानेवाला (असि) है। तू (अन्तकः) अन्त करनेवाला (असि) है, और तू (मृत्युः) मरण करनेवाला (असि) है। (स्वप्न) हे स्वप्न ! (तम्) उस (त्वा) तुझको (तथा) वैसा ही (सम्) अच्छे प्रकार (विद्म) हम जानते हैं, (सः) सो तू (स्वप्न) हे स्वप्न ! (नः) हमें (दुःस्वप्न्यात्) बुरी निद्रा में उठे कुविचार से (पाहि) बचा ॥२॥
भावार्थभाषाः - जो मनुष्य सदा धर्म कर्म में लगे रहते हैं, उनके हृदय में सोते समय भी कुविचार नहीं आते ॥२॥
टिप्पणी: २−(विद्म) जानीमः (ते) तव (स्वप्न) म० १। हे निद्रे (जनित्रम्) अ० १।२५।१। जन्मस्थानम् (देवजामीनाम्) नियो मिः। उ० ४।४३। इति या प्रापणे−मि, यस्य जः। इन्द्रियाणां जामीनां गतीनाम् (पुत्रः) अ० १।११।५। पुनातीति यः सः। पावकः। शोधकः (असि) (यमस्य) नियमस्य (करणः) करोतेः−ल्यु। कर्ता (अन्तकः) तत्करोतीत्युपसंख्यानम्। वा० पा० ३।१।२६। इति अन्त, णिच्−ण्वुल्। अन्तयतीति अन्तकः। अन्तकरः (असि) (मृत्युः) मरणकर्ता (तम्) तादृशम् (त्वा) त्वाम् (स्वप्न) (तथा) तेन प्रकारेण (सम्) सम्यक् (सः) स त्वम् (नः) अस्मान् (दुःस्वप्न्यात्) अ० ४।९।६। दुःस्वप्न−यत्। दुर् दुष्टेषु स्वप्नेषु भवात् कुविचारात् ॥