वांछित मन्त्र चुनें

प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम्। स नः॑ पर्ष॒दति॒ द्विषः॑ ॥

मन्त्र उच्चारण
पद पाठ

प्र । अग्नये । वाचम् । ईरय । वृषभाय । क्षितीनाम् । स: । न: । पर्षत् । अति । द्विष: ॥३४.१॥

अथर्ववेद » काण्ड:6» सूक्त:34» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं के नाश का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वान् !] (क्षितीनाम्) पृथिवी आदि लोकों के बीच (वृषभाय) महाबली (अग्नये) ज्ञानस्वरूप परमेश्वर के लिये (वाचम्) वाणी (प्र ईरय) अच्छे प्रकार उच्चारण कर, (सः) वह (द्विषः) वैरियों को (अति=अतीत्य) उलाँघ कर (नः) हमें (पर्षत्) पाले ॥१॥
भावार्थभाषाः - मनुष्य परमेश्वर की स्तुतिपूर्वक पुरुषार्थ करके दरिद्रता आदि दुःखों को हटावें ॥१॥
टिप्पणी: १−(अग्नये) ज्ञानस्वरूपाय परमेश्वराय (वाचम्) वाणीम्। स्तुतिम् (प्र ईरय) उच्चारय (वृषभाय) अ० ४।५।१। बलिष्ठाय (क्षितीनाम्) वसेस्तिः। उ० ४।१८०। क्षि निवासगत्योः−ति। क्षितिः। पृथिवीनाम−निघ० १।१। पृथिव्यादिलोकानां मध्ये (सः) अग्निः (नः) अस्मान् (पर्षत्) पॄ पालनपूरणयोः−लेटि अडागमः। सिब् बहुलं लेटि। पा० ३।१।३४। इति सिप्। पालयेत्। पूर्णान् कुर्य्यात् ॥