वांछित मन्त्र चुनें

यथे॒यं पृ॑थि॒वी म॒ही दा॒धार॒ पर्व॑तान्गि॒रीन्। ए॒वा ते॑ ध्रियतां॒ गर्भो॒ अनु॒ सूतुं॒ सवि॑तवे ॥

मन्त्र उच्चारण
पद पाठ

यथा । इयम् । पृथिवी । मही । दाधार । पर्वतान् । गिरीन् । एव । ते । ध्रियताम् । गर्भ: । अनु । सूतुम्। सवितवे ॥१७.३॥

अथर्ववेद » काण्ड:6» सूक्त:17» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गर्भाधान का उपदेश।

पदार्थान्वयभाषाः - (यथा) जैसे (इयम्) इस (मही) विशाल (पृथिवी) पृथिवी ने (पर्वतान्) पहाड़ों और (गिरीन्) पहाड़ियों को (दाधार) धारण किया है (एव) वैसे ही (ते) तेरा... म० १ ॥३॥
टिप्पणी: ३−(पर्वतान्) महाशैलान् (गिरीन्) क्षुद्रशिलोच्चयान्। अन्यद् गतम् ॥