यान॒साव॑तिस॒रांश्च॒कार॑ कृ॒णव॑च्च॒ यान्। त्वं तानि॑न्द्र वृत्रहन्प्र॒तीचः॒ पुन॒रा कृ॑धि॒ यथा॒मुं तृ॒णहा॒ञ्जन॑म् ॥
पद पाठ
यान् । असौ । अतिऽसरान् । चकार । कृणवत् । च । यान् । त्वम् । तान् । इन्द्र । वृत्रऽहन् । प्रतीच: । पुन: । आ । कृधि । यथा । अमुम् । तृणहान् । जनम् ॥८.७॥
अथर्ववेद » काण्ड:5» सूक्त:8» पर्यायः:0» मन्त्र:7
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (असौ) उसने (यान्) जिन (अतिसरान्) प्रयत्नों को (चकार) किया है, (च) और (यान्) जिनको (कृणवत्) करे, (वृत्रहन्) हे अन्धकारनाशक (इन्द्र) बड़े ऐश्वर्यवाले राजन् ! (त्वम्) तू (तान्) उन [प्रयत्नों] को (प्रतीचः) ओंधे मुख करके (पुनः) अवश्य (आकृधि) तुच्छ करदे, (यथा) जिस से (अमुम् जनम्) उस जनसमूह को वे [हमारे लोग] (तृणहान्) मार डालें ॥७॥
भावार्थभाषाः - राजा सेना आदि द्वारा शत्रुओं का नाश करता रहे ॥७॥
टिप्पणी: ७−(यान्) (असौ) शत्रुः (अतिसरान्) म० २। प्रयत्नान् (चकार) कृतवान् (कृणवत्) कुर्यात् (च) (यान्) (त्वम्) (तान्) अतिसरान् (इन्द्र) परमैश्वर्यवन् राजन् (वृत्रहन्) अन्धकारनाशक (प्रतीचः) प्रतिकूलमुखान् अधोमुखान् (पुनः) अवधारणे (आ) ईषदर्थे (आकृधि) तुच्छान् कुरु (यथा) येन प्रकारेण (अमुम्) (तृणहान्) तृह हिंसायाम्−लेट्। हिंस्युः (जनम्) शत्रुसमूहम् ॥
