वांछित मन्त्र चुनें

वै॑कङ्क॒तेने॒ध्मेन॑ दे॒वेभ्य॒ आज्यं॑ वह। अग्ने॒ ताँ इ॒ह मा॑दय॒ सर्व॒ आ य॑न्तु मे॒ हव॑म् ॥

मन्त्र उच्चारण
पद पाठ

वैकङ्कतेन । इध्मेन । देवेभ्य: । आज्यम् । वह । अग्ने । तान् । इह । मादय । सर्वे । आ । यन्तु । मे । हवम् ॥८.१॥

अथर्ववेद » काण्ड:5» सूक्त:8» पर्यायः:0» मन्त्र:1


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (वैकङ्कतेन) विज्ञानसम्बन्धी (इध्मेन) प्रकाश के साथ (देवेभ्यः) व्यवहारकुशल पुरुषों को (आज्यम्) पाने योग्य वस्तु (वह) पहुँचा। (अग्ने) हे अग्निसमान तेजस्वी राजन् ! (तान्) उन लोगों को (इह) यहाँ पर (मादय) प्रसन्न कर। (सर्वे) वे सब (मे) मेरी (हवम्) पुकार को (आ यन्तु) आकर प्राप्त हों ॥१॥
भावार्थभाषाः - राजा अनेक विद्याओं का प्रचार करके विद्वानों का सत्कार करे, जिस से प्रजा में दुःख लेशमात्र न रहे ॥१॥
टिप्पणी: १−(वैकङ्कतेन) भृमृदृशि०। उ० ३।१०१। इति विपूर्वात् ककि गतौ−अतच्, ततः अण्। विज्ञानेन सम्बन्धिना। वैज्ञानिकेन (इध्मेन) इषियुधीन्धि०। उ० १।१४५। इति ञिइन्धी दीप्तौ−मक्। प्रकाशेन (देवेभ्यः) व्यवहारकुशलेभ्यः (आज्यम्) आङ् पूर्वादञ्जेः संज्ञायामुपसंख्यानम्। वा० पा० ३।१।१०९। इति आङ्+अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु−क्यप्। अनिदितां हल०। पा० ६।१।२४। इति नस्य लोपः। व्यक्तीकरणीयं प्रकाशनीयम्। गम्यं प्राप्यं वस्तु (वह) प्रापय (अग्ने) हे अग्निवत्तेजस्विन् राजन् (तान्) देवान् (इह) अस्मिन् देशे (मादय) हर्षय (सर्वे) देवाः (आ यन्तु) आगच्छन्तु (मे) मम (हवम्) आह्वानम् ॥