यां ते॑ च॒क्रुः स॒भायां॒ यां च॒क्रुर॑धि॒देव॑ने। अ॒क्षेषु॑ कृ॒त्यां यां च॒क्रुः पुनः॒ प्रति॑ हरामि॒ ताम् ॥
पद पाठ
याम् । ते । चक्रु: । सभायाम् । याम् । चक्रु: । अधिऽदेवने । अक्षेषु । कृत्याम् । याम् । चक्रु: । पुन: । प्रति । हरामि । ताम् ॥३१.६॥
अथर्ववेद » काण्ड:5» सूक्त:31» पर्यायः:0» मन्त्र:6
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - (याम्) जिस (हिंसा) को (ते) तेरी (सभायाम्) सभा में (चक्रुः) उन्होंने (शत्रुओं ने) किया है, और (याम्) जिसको तेरे (अधिदेवने) क्रीड़ास्थान उपवन आदि में (चक्रुः) उन्होंने किया है। (याम्) जिस (कृत्याम्) हिंसा को (अक्षेषु) व्यवहारों में... म० १ ॥६॥
भावार्थभाषाः - राजा सभाओं, उपवन आदिकों और व्यवहारों में विघ्नकारी पुरुषों को दण्ड देता रहे ॥६॥
टिप्पणी: ६−(सभायाम्) सह भान्ति यत्र। समाजे (अधिदेवने) दिवु क्रीडादिषु−ल्युट्। उपवनादौ क्रीडास्थाने (अक्षेषु) अ० ४।३८।५। व्यवहारेषु। अन्यद् गतम् ॥
