वांछित मन्त्र चुनें

ये क्रिम॑यः शिति॒कक्षा॒ ये कृ॒ष्णाः शि॑ति॒बाह॑वः। ये के च॑ वि॒श्वरू॑पा॒स्तान्क्रिमी॑न् जम्भयामसि ॥

मन्त्र उच्चारण
पद पाठ

ये । क्रिमय: । शितिऽकक्षा: । ये । कृष्णा: । शितिऽबाहव: । ये । के । च । विश्वऽरूपा: । तान् । क्रिमीन् । जम्भयामसि ॥२३.५॥

अथर्ववेद » काण्ड:5» सूक्त:23» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

छोटे-छोटे दोषों के नाश का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (क्रिमयः) कीड़े (शितिकक्षाः) काली काँखवाले, (ये) जो (कृष्णाः) काले वर्णवाले और (कृष्णबाहवः) काली भुजाओंवाले, (च) और (ये के) जो कोई (विश्वरूपाः) सब वर्णवाले हैं, (तान्) उन (क्रिमीन्) कीड़ों को (जम्भयामसि) हम नष्ट करते हैं ॥५॥
भावार्थभाषाः - मन्त्र ४ के समान ॥५॥
टिप्पणी: ५−(ये) (क्रिमयः) कीटाः (शितिकक्षाः) कृष्णकक्षावन्तः (कृष्णाः) श्यामवर्णाः (शितिबाहवः) कृष्णभुजाः (के) केचित् (च) (विश्वरूपाः) सर्ववर्णाः (तान्) पूर्वोक्तान् (क्रिमीन्) कीटान् (जम्भयामसि) नाशयामः ॥