वांछित मन्त्र चुनें

उ॑रु॒गूला॑या दुहि॒ता जा॒ता दा॒स्यसि॑क्न्या। प्र॒तङ्कं॑ द॒द्रुषी॑णां॒ सर्वा॑सामर॒सं वि॒षम् ॥

मन्त्र उच्चारण
पद पाठ

उरुऽगूलाया: । दुहिता । जाता । दासी । असिक्न्या । प्रऽतङ्कम् । दद्रुषीणाम् । सर्वासाम् । अरसम् । विषम् ॥१३.८॥

अथर्ववेद » काण्ड:5» सूक्त:13» पर्यायः:0» मन्त्र:8


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

दोषनिवारण के लिये उपदेश।

पदार्थान्वयभाषाः - (उरुगूलायाः) बहुत डसनेवाली [साँपिनी] की (दुहिता) पुत्री, (असिक्न्या) उस काली [नागिनी] से (जाता) उत्पन्न हुई (दासी) डसनेवाली [साँपिनी] है। (सर्वासाम्) सब (दद्रुषीणाम्) दद्रु अर्थात् दुर्गति वा खुजली देनेवाली [साँपिनों] (प्रतङ्कम्) जीवन को कष्ट देनेवाला (विषम्) विष (अरसम्) निर्बल है ॥८॥
भावार्थभाषाः - जैसे सद्वैद्य की ओषधि से सर्प आदि का विष निष्फल होता है, वैसे ही मनुष्य सद्ज्ञान से कुवासनाओं की कुचालें मिटावें ॥८॥
टिप्पणी: ८−(उरुगूलायाः) उरु+गूरी हिंसागत्योः−क, टाप्। रस्य लः। बहुहिंसिकायाः सर्पिण्याः (दुहिता) पुत्री (जाता) उत्पन्ना (दासी) दास हिंसायाम्−घञ्, ङीप्। हिंस्रा (असिक्न्या) अ० १।२३।१। असितवर्णया कृष्ण्या सर्पिण्या (प्रतङ्कम्) प्र+तकि कृच्छ्रजीवने−घञ्। कृच्छ्रजीवनकरम् (दद्रुषीणाम्) मृगय्वादयश्च। उ० १।३७। इति दरिद्रा दुर्गतौ−कु, रि आ इत्येतयोर्लोपः। यद्वा। कुर्भ्रश्च। उ० १।२२। इति दॄ विदारणे−कु। अन्येष्वपि दृश्यते। पा० ३।२।१०१। इति षणु दाने−ड, गौरादित्वात् ङीष्। दद्रूणां दुर्गतीनां विदारणानां वा दात्रीणां सर्पिणीनाम् (सर्वासाम्) सकलानाम् (अरसम्) असमर्थम् (विषम्) हलाहलः ॥