मा मा॑ वोचन्नरा॒धसं॒ जना॑सः॒ पुन॑स्ते॒ पृश्निं॑ जरितर्ददामि। स्तो॒त्रं मे॒ विश्व॒मा या॑हि॒ शची॑भिर॒न्तर्विश्वा॑सु॒ मानु॑षीषु दि॒क्षु ॥
मा । मा । वोचन् । अराधसम् । जनास: । पुन: । ते । पृश्निम् । जरित: । ददामि । स्तोत्रम् । मे । विश्वम् । आ । याहि । शचीभि: । अन्त: । विश्वासु । मानुषीषु । दिक्षु॥११.८॥
पण्डित क्षेमकरणदास त्रिवेदी
ब्रह्म विद्या का उपदेश।
