वांछित मन्त्र चुनें

अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ मोदी॑च्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत् स ऋ॑च्छात् ॥

मन्त्र उच्चारण
पद पाठ

अश्मऽवर्म । मे ।असि । य: । मा । उदीच्या: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् ॥१०.४॥

अथर्ववेद » काण्ड:5» सूक्त:10» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म की उत्तमता का उपदेश।

पदार्थान्वयभाषाः - [हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (उदीच्याः) उत्तर वा बायीं (दिशः) दिशा से…म० १ ॥४ ॥
टिप्पणी: ४−(उदीच्याः) उत्तरस्याः। वामभागस्थितायाः ॥