वांछित मन्त्र चुनें

अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ प्र॒तीच्या॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत् स ऋ॑च्छात् ॥

मन्त्र उच्चारण
पद पाठ

अश्मऽवर्म । मे । असि । य: ।मा। प्रतीच्या: । दिश: । अघऽयु: । अभिऽदासात् । एतत् । स: । ऋच्छात् । १०.३॥

अथर्ववेद » काण्ड:5» सूक्त:10» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्म की उत्तमता का उपदेश।

पदार्थान्वयभाषाः - [हे ब्रह्म !] (मे) मेरे लिये तू (अश्मवर्म) पत्थर के घर [के समान दृढ़] (असि) है। (यः) जो (अघायुः) बुरा चीतनेवाला मनुष्य (प्रतीच्याः) पश्चिम वा पीछेवाली (दिशः) दिशा से…म० १ ॥३॥
टिप्पणी: ३−(प्रतीच्याः) पश्चिमायाः। पश्चाद्भागे स्थितायाः ॥