वांछित मन्त्र चुनें

अ॒भीहि॑ मन्यो त॒वस॒स्तवी॑या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न्। अ॑मित्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥

मन्त्र उच्चारण
पद पाठ

अभि । इहि । मन्यो इति । तवस: । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् । अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । न: ॥३२.३॥

अथर्ववेद » काण्ड:4» सूक्त:32» पर्यायः:0» मन्त्र:3


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय पाने का उपदेश।

पदार्थान्वयभाषाः - (मन्यो) हे प्रकाशमान क्रोध (तवसः) महान् से भी (तवीयान्) अति महान् तू (अभीहि) इधर आ, (तपसा युजा) अपने ऐश्वर्य, मित्र के साथ (शत्रून्) शत्रुओं को (विजहि) मिटा दे। (च) और (अमित्रहा) पीड़ा देनेवालों का मारनेवाला, (वृत्रहा) अन्धकार नाश करनेवाला, (दस्युहा) डाकुओं का मारनेवाला (त्वम्) तू (विश्वा) सब (वसूनि) धनों को (नः) हमारे लिये (आ) सब ओर से (भर) भर दे ॥३॥
भावार्थभाषाः - पुरुषार्थी मनुष्य नीतिपूर्वक क्रोध से धन प्राप्त करके आनन्द भोगते हैं ॥३॥
टिप्पणी: ३−(अभीहि) अभिमुखं गच्छ (मन्यो) हे क्रोध (तवसः) तु सौत्रो धातुर्गतिवृद्धिहिंसासु-असुन्। तवसे इति महतोनामधेयम्-निरु० ५।९। तवः, इति बलनाम-निघ० २।९। महतः प्रवृद्धादपि (तवीयान्) तोतृ-ईयसुन् तृलोपः। प्रवृद्धतरः (तपसा) सामर्थ्येन (युजा) सहायेन (वि जहि) विनाशय (शत्रून्) अरीन् (अमित्रहा) अ० १।१९।२। पीडकनाशकः (वृत्रहा) शत्रुहन्ता (दस्युहा) चोरादीनां घातकः (च) (विश्वा) सर्वाणि (वसूनि) धनानि (आ) समन्तात् (भर) धारय (त्वम्) (नः) अस्मभ्यम् ॥