वांछित मन्त्र चुनें

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि। ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥

मन्त्र उच्चारण
पद पाठ

अग्नि:ऽइव । मन्यो इति । त्विषित: । सहस्व । सेनाऽनी: । न: । सहुरे । हूत: । एधि । हत्वाय । शत्रून् । वि । भजस्व । वेद: । ओेज: । मिमान: । वि । मृध: । नुदस्व ॥३१.२॥

अथर्ववेद » काण्ड:4» सूक्त:31» पर्यायः:0» मन्त्र:2


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय पाने का उपदेश।

पदार्थान्वयभाषाः - (मन्यो) हे क्रोध ! (अग्निः इव) अग्नि के समान (त्विषितः) प्रज्वलित होकर (सहस्व) समर्थ हो, (सहुरे) हे प्रबल ! (हूतः) आवाहन किया हुआ तू (नः) हमारा (सेनानीः) सेनापति (एधि) हो। (शत्रून्) शत्रुओं को (हत्वाय) मारकर (वेदः) उनका धन (वि भजस्व) बाँट दे, और (ओजः) बल (मिमानः) दिखाता हुआ तू (मृधः) हिंसक लोगों को (वि नुदस्व) इधर-उधर फेंक दे ॥२॥
भावार्थभाषाः - सेनानी लोग क्रोध के साथ शत्रुओं को मारकर उनका धन बाँट लें और उन्हें तितर-बितर कर दें ॥२॥
टिप्पणी: २−(अग्निरिव) मन्यो हे क्रोध ! (त्विषितः) प्रदीप्तः सन् (सहस्व) षह मर्षणे शक्तौ च। शक्तो भव (सेनानीः) सेनाया नेता सेनाधिपतिः (नः) अस्माकम् (सहुरे) जसिसहोरुरिन्। उ० २।७३। इति षह-उरिन्। हे शक्तिमन् (हूतः) आहूतः (एधि) अस भुवि-लोट्। भव (हत्वाय) छान्दसः क्त्वाल्यपोः प्रयोगः। हत्वा (शत्रून्) वैरिणः (विभजस्व) विभज्य देहि (वेदः) विद्लृ लाभे-असुन्। धनम्-निघ० २।१०। (ओजः) बलम् (मिमानः) माङ् माने-कानच्। आविष्कुर्वन् (मृधः) अ० १।२१।२। हिंसकान् शत्रून् (विनुदस्व) विविधं प्रेरय ॥