वांछित मन्त्र चुनें

अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑। अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वी आ वि॑वेश ॥

मन्त्र उच्चारण
पद पाठ

अहम् । रुद्राय । धनु: । आ । तनोमि । ब्रह्मऽद्विषे । शरवे । हन्तवै । ऊं इति । अहम् । जनाय । सऽमदम् । कृणोमि । अहम् । द्यावापृथिवी इत‍ि । आ । विवेश ॥३०.५॥

अथर्ववेद » काण्ड:4» सूक्त:30» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमेश्वर के गुणों का उपदेश।

पदार्थान्वयभाषाः - (अहम्) मैं (रुद्राय) दुःखनाशक शूर के लिये (ब्रह्मद्विषे) ब्राह्मणों के द्वेषी (शरवे) हिंसक के (हन्तवै) मारने को (उ) ही (धनुः) धनुष् (आ तनोमि) सब ओर से तानता हूँ। (अहम्) मैं (जनाय) भक्त जन के लिये (समदम्) आनन्दयुक्त [जगत्] (कृणोमि) करता हूँ। (अहम्) मैंने (द्यावापृथिवी) सूर्य और पृथिवीलोक में (आ) सब ओर से (विवेश) प्रवेश किया है ॥५॥
भावार्थभाषाः - सर्वव्यापक परमेश्वर शिष्टों की रक्षा के लिये दुष्टों का नाश करता है और अपने भक्तों को सब स्थानों में आनन्द देता है ॥५॥
टिप्पणी: ५−(अहम्) परमेश्वरः (रुद्राय) म० १। ज्ञानदात्रे। दुःखनाशकाय। तस्य हितायेत्यर्थः (धनुः) अ० ४।६।६। चापम् (आ तनोमि) विस्तारयामि। राज्यं करोमि (ब्रह्मद्विषे) द्विष अप्रीतौ-क्विप्। ब्राह्मणानां द्वेष्ट्रे (शरवे) शॄस्वृस्निहि०। उ० १।१०। इति शॄ हिंसायाम्-उ। कर्मणि चतुर्थी। हिंसकम्। दुष्टम् (हन्तवै) तुमर्थे सेसेनसे०। पा० ३।४।९। इति हन हिंसागत्योः-तवै। हन्तुं हिंसितुम् (उ) अवधारणे (जनाय) भक्तजनार्थम् (समदम्) मदोऽनुपसर्गे। पा० ३।३।६८। इति मदी हर्षे-अप्। मदेन हर्षेण सहितम् (कृणोमि) करोमि (द्यावापृथिवी) सूर्यभूलोकौ (आविवेश) प्रविष्टवान् ॥