वांछित मन्त्र चुनें

येन॒ ऋष॑यो ब॒लमद्यो॑तयन्यु॒जा येनासु॑राणा॒मयु॑वन्त मा॒याः। येना॒ग्निना॑ प॒णीनिन्द्रो॑ जि॒गाय॒ स नो॑ मुञ्च॒त्वंह॑सः ॥

मन्त्र उच्चारण
पद पाठ

येन । ऋषय: । बलम् । अद्योतयन् । युजा । येन । असुराणाम् । अयुवन्त । माया: । येन । अग्निना । पणीन् । इन्द्र: । जिगाय । स: । न: । मुञ्चतु । अंहस: ॥२३.५॥

अथर्ववेद » काण्ड:4» सूक्त:23» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कष्ट हटाने के लिये उपदेश।

पदार्थान्वयभाषाः - (येन) जिस (युजा) मित्र परमेश्वर के साथ (ऋषयः) ऋषिः लोगों ने (बलम्) बल (अद्योतयन्) प्रकाशित किया है, और (येन) जिसके साथ (असुराणाम्) असुरों की (मायाः) मायाओं [छलों] को (अयुवन्त) हटाया है। और (येन) जिस (अग्निना) सर्वव्यापक परमेश्वर के साथ (इन्द्रः) बड़े ऐश्वर्यवाले पुरुष ने (पणीन्) कुव्यवहारी मनुष्यों को (जिगाय) जीता है, (सः) वह (नः) हमें (अंहसः) कष्ट से (मुञ्चतु) छुड़ावे ॥५॥
भावार्थभाषाः - जिस परमात्मा का आश्रय लेकर सूक्ष्मदर्शी महात्माओं ने सत्य का प्रकाश और असत्य का नाश किया है और जिस पर विश्वास करके प्रतापी मनुष्यों ने दुष्टों को जीता है, उसी परमात्मा की शरण लेकर हम विघ्नों को हटा कर सुख पावें ॥५॥
टिप्पणी: ५−(येन) अग्निना परमेश्वरेण (ऋषयः) अ० २।६।१। ऋषिर्दर्शनात्-निरु० २।१। साक्षात्कृतधर्म्माणः। सन्मार्गदर्शकाः। अतीन्द्रियार्थदर्शिनः (बलम्) सामर्थ्यम् (अद्योतयन्) द्युत दीप्तौ णिचि लङि रूपम्। अदीपयन् (युजा) सख्या, मित्रेण सह (असुराणाम्) सुरविरोधिनाम्। खलानाम् (अयुवन्त) यु मिश्रणामिश्रणयोः−आत्मनेपदं छान्दसम्। अयुवन्। पृथक् कृतवन्तः (मायाः) माछाशसिभ्यो यः। उ० ४।१०९। इति माङ् माने-य। टाप्। प्रज्ञाः-निघ० ३।९। छलानि। मिथ्याजालान् (अग्निना) परमात्मना (पणीन्) सर्वधातुभ्य इन्। उ० ४।११८। इति पण व्यवहारे स्तुतौ च-इन्। पणिर्वणिग्भवति पणिः पणनात्-निरु० २।१७। कुव्यवहारिणः पुरुषान् (इन्द्रः) परमैश्वर्य्यवान् पुरुषः (जिगाय) जि जये-लिट्। जितवान् अन्यत् पूर्ववत् म० १ ॥