गावो॒ भगो॒ गाव॒ इन्द्रो॑ म इछा॒द्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः। इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामि॑ हृ॒दा मन॑सा चि॒दिन्द्र॑म् ॥
गाव: । भग: । गाव: । इन्द्र: । मे । इच्छात् । गाव: । सोमस्य । प्रथमस्य । भक्ष: । इमा: । या: । गाव: । स: । जनास: । इन्द्र: । इच्छामि । हृदा । मनसा । चित् । इन्द्रम् ॥२१.५॥
पण्डित क्षेमकरणदास त्रिवेदी
विद्या के गुणों का उपदेश।
