0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा के धर्म का उपदेश।
पदार्थान्वयभाषाः - [हे राजन् !] (त्वम्) तू (हि) ही (प्रत्यङ्) प्रत्यक्ष होकर (प्रतिचीनफलः) प्रतिकूल गति में रहनेवालों का नाश करनेवाला (संबभूविथ) हुआ है, [इस कारण] (मत्) मुझ से [शत्रु के] (सर्वान्) सब (शपथान्) शापों को और (वरीयः) अधिक विस्तीर्ण (वधम्) हथियार को (अधि) अधिकारपूर्वक (यवय) पृथक् कर ॥७॥
भावार्थभाषाः - पराक्रमी विजयी राजा शत्रुओं का नाश करके प्रजा को सुख पहुँचावे ॥७॥
टिप्पणी: ७−(प्रत्यङ्) प्रति+अञ्चु-क्विन्। प्रत्यञ्चनः। प्रतिगतः। अभिमुखः सन् (हि) एव (संबभूविथ) सम्यग् विद्यमानो बभूविथ (प्रतीचीनफलः) प्रत्यच्-ख प्रत्ययः, ञिफला विशरणे-अच्। प्रत्यक् प्रतिगमनं तत्र भवानां फलं विशरणं नाशनं यस्मात् स तथाभूतः। प्रतिगतिभवानां शत्रूणां विदारकः (त्वम्) राजन् (सर्वान्) (मत्) मत्तः (शपथान्) शापान्। शत्रुकृतानि दुर्वाक्याणि (अधि) अधिकृत्य (वरीयः) उरु-ईयसुन्। उरुतरं विस्तीर्णतरम् (यवय) पृथक् कुरु (वधम्) हननसाधनम्। आयुधम् ॥
