वांछित मन्त्र चुनें

स॑मा॒नी प्र॒पा स॒ह वो॑ऽन्नभा॒गः स॑मा॒ने योक्त्रे॑ स॒ह वो॑ युनज्मि। स॒म्यञ्चो॒ऽग्निं स॑पर्यता॒रा नाभि॑मिवा॒भितः॑ ॥

मन्त्र उच्चारण
पद पाठ

समानी । प्रऽपा । सह । व: । अन्नऽभाग: । समाने । योक्त्रे । सह । व: । युनज्मि । सम्यञ्च: । अग्निम् । सपर्यत । अरा: । नाभिम्ऽइव । अभित: ॥३०.६॥

अथर्ववेद » काण्ड:3» सूक्त:30» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परस्पर मेल का उपदेश।

पदार्थान्वयभाषाः - (वः) तुम्हारी (प्रपा) जलशाला (समानी) एक हो, और (अन्नभागः) अन्न का भाग (सह) साथ-साथ हो, (समाने) एक ही [योक्त्रे] जोते में (वः) तुमको (सह) साथ-साथ (युनज्मि) मैं जोड़ता हूँ। (सम्यञ्चः) मिलकर गति [उद्योग वा ज्ञान] रखनेवाले तुम (अग्निम्) अग्नि [ईश्वर वा भौतिक अग्नि] को (सपर्यत) पूजो (इव) जैसे (अराः) अरा [पहिये के दंडे] (नाभिम्) नाभि [पहिये के बीचवाले काठ] में (अभितः) चारों ओर से [सटे होते हैं] ॥६॥
भावार्थभाषाः - जैसे अरे एक नाभि में सटकर पहिये को रथ का बोझ सुगमता से ले चलने योग्य करते हैं, ऐसे ही मनुष्य एक वेदानुकूल धार्मिक रीति पर चलकर अपना खान-पान मिलकर करें, मिलकर रहें और मिलकर ही (अग्नि) को पूजें अर्थात् १-परमेश्वर की उपासना करें, २-शारीरिक अग्नि को, जो जीवन और वीरपन का चिह्न है, स्थिर रक्खें, ३-हवन करके जलवायु शुद्ध रक्खें और ४-शिल्पव्यवहार में प्रयोग करके उपकार करें और सुख से रहें ॥६॥
टिप्पणी: ६−(समानी) अ० २।१।५। साधारणा। एका। (प्रपा) प्रपीयतेऽस्याम्। पा पाने-ड, टाप्। पानीयशाला। (सह) मिलित्वा। (वः) युष्माकम्। युष्मान्। (अन्नभागः) भोजनस्य अंशः। (समाने) एकस्मिन् (योक्त्रे) दाम्नीशसयुयुज०। पा० ३।२।१८२। इति युज योगे-ष्ट्रन्। युगेन सह युज्यते आबध्यतेऽनेन तस्मिन्। योक्त्रे। बन्धने। स्नेहपाशे। (युनज्मि) युजिर् युतौ। बध्नामि। (सम्यञ्चः) म० ३। सङ्गताः। (अग्निम्) परमेश्वरं भौतिकं वा। (सपर्यत) सपर पूजायाम्। कण्ड्वादित्वाद् यक्। पूजयत। (अराः) ऋ गतौ-अच्। चक्रकीलकाः। (नाभिम्) अ० १।३। रथचक्रस्य मध्यभागम्। (अभितः) सर्वतः। अभितः परितः समया०। वा० पा० २।३।२। इति नाभिम् इति द्वितीया ॥