वांछित मन्त्र चुनें

अ॒हम॑स्मि॒ सह॑मा॒नाथो॒ त्वम॑सि सास॒हिः। उ॒भे सह॑स्वती भू॒त्वा स॒पत्नीं॑ मे सहावहै ॥

मन्त्र उच्चारण
पद पाठ

अहम् । अस्मि । सहमाना । अथो इति । त्वम् । असि । ससहि: । उभे इति । सहस्वती इति । भूत्वा । सऽपत्नीम् । मे । सहावहै ॥१८.५॥

अथर्ववेद » काण्ड:3» सूक्त:18» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

ब्रह्मविद्या की सपत्नी अविद्या के नाश का उपदेश।

पदार्थान्वयभाषाः - [हे विद्या] (अहम्) मैं (सहमाना) जयशील [प्रजा] (अस्मि) हूँ, (अथो) और (त्वम्) तू भी (सासहिः=ससहिः) जयशील (असि) है। (उभे) दोनों हम [तू और मैं] (सहस्वती=०-त्यौ) जयशील (भूत्वा) होकर (मे) मेरी (सपत्नीम्) विरोधिनी [अविद्या] को (सहावहै) जीत लें ॥५॥
भावार्थभाषाः - योगी जन ब्रह्मविद्या में एकवृत्ति होकर अविद्या को जीतकर आनन्द भोगते हैं ॥५॥
टिप्पणी: ५−(सहमाना) षह अभिभवे-शानच्। अभिभवित्री प्रजा। (अथो) अपि च। (सासहिः) किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। वा० पा० ३।२।१७१। इति षह अभिभवे-कि, लिड्वद्भावः। छान्दसो दीर्घः। अभिभवित्री। (उभे) त्वं च अहं च, आवाम्। (सहस्वती) सुपां सुलुक्०। पा० ७।१।३९। इति विभक्तेः पूर्वसवर्णदीर्घः। अभिभवनवत्यौ। जयशीले। (सपत्नीम्) म० १। विरोधिनीम्, अविद्याम्। (सहावहै) षह अभिभवे-लोट्। आवाम् अभिभवाव ॥