वांछित मन्त्र चुनें

उप॑ त्वा॒ नम॑सा व॒यं होत॑र्वैश्वानर स्तु॒मः। स नः॑ प्र॒जास्वा॒त्मसु॒ गोषु॑ प्रा॒णेषु॑ जागृहि ॥

मन्त्र उच्चारण
पद पाठ

उप । त्वा । नमसा । वयम् । होत: । वैश्वानर । स्तुम: । स: । न: । प्रऽजासु । आत्मऽसु । गोषु । प्राणेषु । जागृहि ॥१५.७॥

अथर्ववेद » काण्ड:3» सूक्त:15» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

व्यापार के लाभ का उपदेश।

पदार्थान्वयभाषाः - (होतः) हे दानशील ! (वैश्वानर) हे सब नरों के हितकारक, वा सबके नायक पुरुष ! (वयम्) हम लोग (नमसा) नमस्कार के साथ (त्वा) तुझको (उप) आदर से (स्तुमः) सराहते हैं। (सः=सः त्वम्) सो तू (नः) हमारी (प्रजासु) प्रजाओं पर, (आत्मसु) आत्माओं वा शरीरों पर (गोषु) गौओं पर और (प्राणेषु) प्राणों वा जीवनों पर (जागृहि) जागता रह ॥७॥
भावार्थभाषाः - व्यापारी लोग सर्वहितकारी, कर्मकुशल पुरुष को प्रधान बनाकर अपने धनादि की रक्षा करें ॥७॥
टिप्पणी: ७−(उप)। पूजायाम्। (त्वा)। त्वाम्। इन्द्रम्। (नमसा)। नमस्कारेण। (वयम्)। व्यापारिणः। (होतः)। हु दाने-तृच्। हे दातः। (वैश्वानर)। अ० १।१०।४। हे सर्वनरहित ! हे सर्वनायक ! (स्तुमः)। प्रशंसामः। (सः)। सत्यम्। (नः। अस्माकम्। (प्रजासु)। पुत्रपौत्रभृत्यादिषु। (आत्मसु)। अ० १।१८।३। जीवेषु। शरीरेषु। (गोषु)। धेनुषु। (प्राणेषु)। जीवनेषु। (जागृहि)। बुध्यस्व। सावधानो वर्तस्व ॥