वांछित मन्त्र चुनें

इ॒माम॑ग्ने श॒रणिं॑ मीमृषो नो॒ यमध्वा॑न॒मगा॑म दू॒रम्। शु॒नं नो॑ अस्तु प्रप॒णो वि॒क्रय॑श्च प्रतिप॒णः फ॒लिनं॑ मा कृणोतु। इ॒दं ह॒व्यं सं॑विदा॒नौ जु॑षेथां शु॒नं नो॑ अस्तु चरि॒तमुत्थि॑तं च ॥

मन्त्र उच्चारण
पद पाठ

इमाम् । अग्ने । शरणिम् । मीमृष: । न: । यम् । अध्वानम् । अगाम । दूरम् । शुनम् । न: । अस्तु । प्रऽपण: । विऽक्रय । च । प्रतिऽपण: । फलिनम् । मा । कृणोतु । इदम् । हव्यम् । सम्ऽविदानौ । जुषेथाम् । शुनम् । न: । अस्तु । चरितम् । उत्थितम् । च ॥१५.४॥

अथर्ववेद » काण्ड:3» सूक्त:15» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

व्यापार के लाभ का उपदेश।

पदार्थान्वयभाषाः - (अग्ने) हे अग्नि सदृश तेजस्वी विद्वान् ! (नः) हमारी (इमाम्) इस (शरणिम्) पीड़ा को [उस मार्ग में] (मीमृषः) तूने सहा है (यम् दूरम् अध्वानम्) जिस दूर मार्ग को (अगाम) हम चले गये हैं। (नः) हमारा (प्रपणः) क्रय [मोल लेना] (च) और (विक्रयः) विक्री (शुनम्) सुखदायक (अस्तु) हो, (प्रतिपणः) वस्तुओं का लौट-फेर (मा) मुझको (फलिनम्) बहुत लाभवाला (कृणोतु) करे। (संविदानौ) एक मत होते हुए तुम दोनों [हम और तुम] (इदम् हव्यम्) इस भेंट को (जुषेथाम्) सेवें। (नः) हमारा (चरितम्) व्यापार (च) और (उत्थितम्) उठान [लाभ] (शुनम्) सुखदायक (अस्तु) होवे ॥४॥
भावार्थभाषाः - जो मनुष्य विनयपूर्वक अपनी चूक मानकर विद्वानों की सम्मति से अपना सुधार करते हैं, वे व्यापार में अधिक लाभ उठाकर आनन्द पाते हैं ॥४॥ इस मन्त्र की प्रथम पङ्क्ति कुछ भेद से ऋ० म० १ सू० ३१ म० १६ में है ॥
टिप्पणी: ४−(अग्ने)। म० ३। (शरणिम्)। अर्त्तिसृधृ०। उ० २।१०२। इति शॄ हिंसायाम्-अनि। हिंसाम्। प्रमादरूपां पीडाम्। (मीमृषः)। मृष तितिक्षायाम् लुङ्, अडभावः। स्वार्थिको णिच्। त्वं क्षमितवानसि। (नः)। अस्माकम्। (अध्वानम्)। अदेर्ध च। उ० ४।११६। इति अद भक्षणे। यद्वा, अदि बन्धने क्वनिप्, दस्य घः। मार्गम्। (अगाम)। इण् गतौ-लुङ्। वयं गतवन्तः। (दूरम्)। अ० ३।३।२। विप्रकृष्टदेशम्। (शुनम्)। अव्ययम्। गेहे कः। पा० ३।१।१४४। इति शुन गतौ-क। सुखनाम-निघ० ३।६। सुखप्रदः। (प्रपणः)। षण व्यवहारे-अच्। क्रयः। व्यापारः। (विक्रयः) एरच्। पा० ३।३।५६। इति वि+क्रीञ् द्रव्यविनिमये-अच्। विक्रयणम्। विपणनम्। (प्रतिषणः)। षण-अच्। सलाभमूल्यस्वीकारेण परेभ्यः प्रदानम्। (फलिनम्)। बहुलाभयुक्तम्। (मा)। माम्। (कृणोतु)। करोतु। (हव्यम्)। हविः। (संविदानौ)। अ० २।२८।२। संगच्छमानौ। ऐकमत्यं प्राप्तौ। अहं च त्वं च। (जुषेथाम्)। युवां सेवेथाम्। (चरितम्)। चर-क्त। अनुष्ठानम्। विक्रयादि-कर्म। (उत्थितम्)। उद्+ष्ठा-क्त। सलाभं धनम् ॥