वांछित मन्त्र चुनें

मया॑ गावो॒ गोप॑तिना सचध्वम॒यं वो॑ गो॒ष्ठ इ॒ह पो॑षयि॒ष्णुः। रा॒यस्पोषे॑ण बहु॒ला भव॑न्तीर्जी॒वा जीव॑न्ती॒रुप॑ वः सदेम ॥

मन्त्र उच्चारण
पद पाठ

मया । गाव: । गोऽपतिना । सचध्वम् । अयम् । व: । गोऽस्थ: । इह । पोषयिष्णु: । राय: । पोषेण । बहुला: । भवन्ती: । जीवा: । जीवन्ती: । उप । व: । सदेम ॥१४.६॥

अथर्ववेद » काण्ड:3» सूक्त:14» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गोरक्षा का उपदेश।

पदार्थान्वयभाषाः - (गावः) हे गौओं ! (मया गोपतिना) मुझ गोपति से (सचध्वम्) मिली रहो। (इह) यहाँ (अयम्) यह (पोषयिष्णुः) पोषण करनेवाली (वः) तुम्हारी (गोष्ठः) गोशाला है। (रायः) धन की (पोषेण) पुष्टि से (बहुलाः) बहुत पदार्थ देनेवाली अथवा वृद्धि करनेवाली (भवन्तीः) होती हुई और (जीवन्तीः) जीती हुई (वः) तुमको (जीवाः) जीते हुए हम लोग (उप) आदर से (सदेम) प्राप्त करते रहें ॥६॥
भावार्थभाषाः - मनुष्य गौओं की सेवा से दुग्ध, घृत, कृषि आदि की उन्नति करके बहुत काल तक जीते और सुख भोगते रहें ॥६॥
टिप्पणी: ६−(गावः)। हे धेनवः। (गोपतिना)। गोरक्षकेण। (सचध्वम्)। षच समवाये। समवेता भवत। संगच्छध्वम्। (पोषयिष्णुः)। णेश्छन्दसि। पा० ३।२।१३७। इति पोषयतेः-इष्णुच्। पोषकः। (बहुलाः)। बहु+ला दाने क, टाप्। यद्वा। हृषेरुलच्। उ० १।९६। इति बहि वृद्धौ-उलच्। न लोपः। यद्वा, वह प्रापणे-उलच्। टाप्। बहुपदार्थदात्रीः। वृद्धिशीलाः। (भवन्तीः)। भू सत्तायाम्-शतृ, ङीप्। वर्त्तमानाः। (जीवाः)। चिरजीविनो वयम्। (जीवन्तीः)। बहुकालजीवनोपेताः। (उप)। आदरेण। (वः)। युष्मान्। (सदेम)। सदेराशीर्लिङि। गच्छेम। प्राप्नुयाम। अन्यद् गतम् ॥