आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसन्न॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑ मधु॒पृचा॑मरंग॒म आ मा॑ प्रा॒णेन॑ स॒ह वर्च॑सा गमेत् ॥
पद पाठ
आप: । भद्रा: । घृतम् । इत् । आप: । आसन् । अग्नीषोमौ । बिभ्रती । आप: । इत् । ता: । तीव्र: । रस: । मधुऽपृचाम् । अरम्ऽगम: । आ । मा । प्राणेन । सह । वर्चसा । गमेत् ॥१३.५॥
अथर्ववेद » काण्ड:3» सूक्त:13» पर्यायः:0» मन्त्र:5
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
जल के गुणों का उपदेश।
पदार्थान्वयभाषाः - (आपः) जल (भद्राः) मङ्गलमय और (आपः) जल (इत्) ही (घृतम्) घृत (आसन्) था। (ताः) वह (इत्) ही (आपः) जल (अग्नीषोमौ) अग्नि और चन्द्रमा को (बिभ्रति) पुष्ट करता है। (मधुपृचाम्) मधुरता से भरी [जल धाराओं] का (अरंगमः) परिपूर्ण मिलनेवाला, (तीव्रः) तीव्र [तीक्ष्ण, शीघ्र प्रवेश होनेवाला] (रसः) रस (मा) मुझको (प्राणेन) प्राण और (वर्चसा सह) कान्ति वा बल के साथ (आ गमेत्) आगे ले चले ॥५॥
भावार्थभाषाः - जल से घृत सारमय पदार्थ उत्पन्न होते हैं, जल अग्नि अर्थात् जठराग्नि, बिजुली, बड़वानल आदि और चन्द्रलोक से मिलकर हमें पुष्टि देता है और कृषि आदि में प्रयुक्त होकर अन्नादि उत्पन्न करके प्राणियों का बल और तेज बढ़ाता है ॥५॥
टिप्पणी: ५−(आपः)। प्रापणीयं जलम्। (भद्राः)। भदि कल्याणकारणे-रक्। मङ्गलप्रदाः। (घृतम्)। घृतवत् सारवस्तु। (इत्)। एव। (आसन्)। अभवन्। (अग्नीषोमौ)। ईदग्नेः सोमवरुणयोः। पा० ६।३।२७। इति ईत्वम्। अग्नेः स्तुत्स्तोमसोमाः। पा० ८।३।८२। इति षत्वम्। अग्निं च सोमं चन्द्रं च। (बिभ्रति)। धारयन्ति। (तीव्रः)। ऋजेन्द्राग्र०। उ० २।२८। इति बाहुलकात्। तिज तीक्ष्णीकरणे-रन्, जस्य वो दीर्घत्वं च। तीक्ष्णम्। (रसः)। सारः। मधुपृचाम्। पृची संपर्के-क्विप्। मधुना रसेन संपृक्तानाम्। (अरंगमः)। अलंगमः। पर्याप्तगमनः। अक्षीणाः। (प्राणेन)। जीवनेन। (मा)। माम्। (वर्चसा)। तेजसा। बलेन। (आ गमेत्)। आगमयेत्, प्रापयेत् ॥
