0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
नवीनशाला का निर्माण और प्रवेश।
पदार्थान्वयभाषाः - (इमाम्) इस [शाला] में (कुमारः) बालक, (आ) और (तरुणः) युवा, (आ) और (जगता सह) चलनेवाले गौ आदि के साथ (वत्सः) बछड़ा, (आ) और (इमाम्) इस [शाला] में (परिस्रुतः) पिघलते हुए रस का (कुम्भः) घड़ा (दध्नः) दही के (कलशैः) कलशों के साथ (आ अगुः) आये हैं ॥७॥
भावार्थभाषाः - गृहस्थ लोग सब प्रकार की आवश्यक सामग्री अपने घरों में रक्खें ॥७॥
टिप्पणी: ७−(आ)। समुच्चये। (इमाम्)। परिदृश्यमानां शालाम्। (कुमारः)। म० ३। बालकः। (तरुणः)। त्रो रश्च लो वा। उ० ३।५४। इति तॄ तरणे अभिभवे च-उनन्। युवा। (वत्सः)। म० ३। गोशिशुः। (जगता)। अ० १।३१।४। गमनशीलेन। गवादिना सह। (परिस्रुतः)। स्रु गतौ-क्विप्, तुक् आगमः। परिस्रवणशीलस्य रसस्य। (कुम्भः)। कुं भूमिम् उम्भति पूरयति जलेन। कु+उम्भ पूरणे-अच्। शकन्ध्वादिरूपम्। घटः। (दध्नः)। भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः किकिनौ। वा० पा० ३।२।१७१। इति धाञ् धारणे-कि, लिड्वच्च। दुग्धविकृतभेदस्य। (कलशैः)। कलं शब्दं शवति प्राप्नोति। कल+शु गतौ ड-। यद्वा। कला+शीङ् शयने-ड। कलशः। कस्मात् कला अस्मिञ्छेरते मात्राः कलिश्च कलाश्च किरतेर्विकीर्णमात्राः-निरु० ११।१२। कलशैः घटैः। (आ अगुः)। इण् गतौ-लुङ्। आगमन्। आगता ॥
