वांछित मन्त्र चुनें

अ॒पो वृ॒त्रं व॑व्रि॒वांसं॒ परा॑ह॒न्प्राव॑त्ते॒ वज्रं॑ पृथि॒वी सचे॑ताः। प्रार्णां॑सि समु॒द्रिया॑ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ॥

मन्त्र उच्चारण
पद पाठ

अप: । वृत्रम् । पविऽवांसम् । परा । अहन् । प्र । आवत् । ते । वज्रम् । पृथिवी । सऽचेता: ॥ प्र । अर्णासि । समुद्रियाणि । ऐनो: । पति: । भवन् । शवसा । शूर । धृष्णो इति ॥७७.७॥

अथर्ववेद » काण्ड:20» सूक्त:77» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (धृष्णो) हे साहसी (शूर) शूर पुरुष ! (शवसा) बल के साथ (पतिः) स्वामी (भवन्) होते हुए तूने (अपः) कर्म के (वव्रिवांसम्) रोकनेवाले (वृत्रम्) अन्धकार को (परा अहन्) मार फेंका है, (सचेताः) सेचत (पृथिवी) भूमि ने (ते) तेरे (वज्रम्) वज्र [शासन] को (प्र) अच्छे प्रकार (आवत्) माना है, और तूने (समुद्रियाणि) समुद्र के योग्य (अर्णांसि) बहते हुए जलों को (प्र) आगे को (ऐनोः) चलाया है ॥७॥
भावार्थभाषाः - पुरुषार्थी राजा कर्मप्रधान होकर प्रजा को शासन में रक्खे और खेती आदि सींचने के लिये नदी-नालों को पहाड़ों से समुद्र तक पहुँचावे ॥७॥
टिप्पणी: ७−(अपः) कर्म-निघ० २।१। (वृत्रम्) अन्धकारम् (वव्रिवांसम्) वृणोतेः-क्वसु। आवरकम् (परा) दूरे (अहन्) मध्यमपुरुषस्य प्रथमः। अहः। नाशितवानसि (प्र) प्रकर्षेण (आवत्) अव रक्षणदानादिषु-लङ्। गृहीतवती (ते) तव (वज्रम्) दण्डम्। शासनम् (पृथिवी) (सचेतः) चेतनावती (प्र) प्रकर्षेण (अर्णांसि) गतिमन्ति जलानि (समुद्रियाणि) समुद्रार्हाणि (ऐनोः) इण् गतौ, अन्तर्गतण्यर्थः-लङ्, आडागमो वृद्धिश्च, छान्दसः श्नुः। अगमयः। प्रेरितवानसि (पतिः) स्वामी (भवन्) सन् (शवसा) बलेन (शूर) वीर (धृष्णो) दृढात्मन् ॥