0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
१०-२० परमेश्वर की उपासना का उपदेश।
पदार्थान्वयभाषाः - (यः) जो (एकः) अकेला (चर्षणीनाम्) चलनेवाले मनुष्यों और (वसूनाम्) श्रेष्ठ गुणों का (इरज्यति) स्वामी है, (इन्द्रः) वही इन्द्र [परम ऐश्वर्यवान् जगदीश्वर] (पञ्च) पाँच [पृथिवी, जल, तेज, वायु, आकाश] से सम्बन्धवाले (क्षितीनाम्) चलते हुए लोकों का [स्वामी है] ॥१॥
भावार्थभाषाः - परमात्मा सब प्राणियों, सब श्रेष्ठ गुणों और सब लोकों का स्वामी है, मनुष्य उसकी भक्ति से अपना सामर्थ्य बढ़ावे ॥१॥
टिप्पणी: १−(यः) परमेश्वरः (एकः) अद्वितीयः (चर्षणीनाम्) अ० १।।४। चरणशीलानां मनुष्याणाम्-निघ० २।३। (वसूनाम्) श्रेष्ठगुणानाम् (इरज्यति) इरज इर्ष्यायाम्, कण्वादिः। इरज्यतिरैश्वर्यकर्मा-निघ० २।२१। ईष्टे (इन्द्रः) स परमेश्वरः (पञ्च) सप्यशूभ्यां तुट् च। उ० १।१७। पचि व्यक्तीकरणे-कनिन्। पृथिवीजलतेजोवाय्वाकाशपञ्चभूतसम्बद्धानाम् (क्षितीनाम्) क्षि निवासगत्योः-क्तिन्। क्षितिः पृथिवीनाम-निघ० १।१। गतिशीलानां लोकानाम् ॥
