वांछित मन्त्र चुनें

इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते। क्षयं॑ च॒न्द्रास॒ इन्द॑वः ॥

मन्त्र उच्चारण
पद पाठ

इन्द्र । सोमा: । सुता: । इमे । तव । प्र । यन्ति । सत्ऽपते ॥ क्षयम् । चन्द्रास: । इन्दव: ॥६.४॥

अथर्ववेद » काण्ड:20» सूक्त:6» पर्यायः:0» मन्त्र:4


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के विषय का उपदेश।

पदार्थान्वयभाषाः - (सत्पते) हे सत्पुरुषों के पालन करनेवाले (इन्द्रः) इन्द्र ! [सम्पूर्ण ऐश्वर्यवाले राजन्] (इमे) यह (चन्द्रासः) आनन्दकारक, (इन्दवः) गीले [रसीले], (सुताः) सिद्ध किये हुए (सोमाः) सोम [महौषधियों के रस] (तव) तेरे (क्षयम्) रहने के स्थान को (प्रयन्ति) पहुँचते हैं ॥४॥
भावार्थभाषाः - राजा विद्वानों द्वारा उत्तम उपयोगी पदार्थों का संग्रह करके प्रजा को पाले ॥४॥
टिप्पणी: ४−(इन्द्रः) (सोमाः) महौषधिरसाः (सुताः) संस्कृताः (इमे) (तव) (प्र) प्रकर्षेण (यन्ति) प्राप्नुवन्ति (सत्पते) सतां सत्पुरुषाणां पालक (क्षयम्) निवासस्थानम् (चन्द्रासः) चदि आह्लादने दीप्तौ च-रक्, असुगागमः। आह्लादकाः (इन्दवः) उन्देरिच्चादेः। उ० १।१२। उन्दी क्लेदने-उण्, उकारस्य इकारः। क्लिन्नाः। सजलाः। रसात्मकाः ॥