0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
राजा और प्रजा के विषय का उपदेश।
पदार्थान्वयभाषाः - (सत्पते) हे सत्पुरुषों के पालन करनेवाले (इन्द्रः) इन्द्र ! [सम्पूर्ण ऐश्वर्यवाले राजन्] (इमे) यह (चन्द्रासः) आनन्दकारक, (इन्दवः) गीले [रसीले], (सुताः) सिद्ध किये हुए (सोमाः) सोम [महौषधियों के रस] (तव) तेरे (क्षयम्) रहने के स्थान को (प्रयन्ति) पहुँचते हैं ॥४॥
भावार्थभाषाः - राजा विद्वानों द्वारा उत्तम उपयोगी पदार्थों का संग्रह करके प्रजा को पाले ॥४॥
टिप्पणी: ४−(इन्द्रः) (सोमाः) महौषधिरसाः (सुताः) संस्कृताः (इमे) (तव) (प्र) प्रकर्षेण (यन्ति) प्राप्नुवन्ति (सत्पते) सतां सत्पुरुषाणां पालक (क्षयम्) निवासस्थानम् (चन्द्रासः) चदि आह्लादने दीप्तौ च-रक्, असुगागमः। आह्लादकाः (इन्दवः) उन्देरिच्चादेः। उ० १।१२। उन्दी क्लेदने-उण्, उकारस्य इकारः। क्लिन्नाः। सजलाः। रसात्मकाः ॥
