वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: इरिम्बिठिः छन्द: गायत्री स्वर: सूक्त-५

शाचि॑गो॒ शाचि॑पूजना॒यं रणा॑य ते सु॒तः। आख॑ण्डल॒ प्र हू॑यसे ॥

मन्त्र उच्चारण
पद पाठ

शाचिगो इति शाचिऽगो । शाचिऽपूजन । अयम् । रणाय । ते । सुत: । आखण्डल । प्र । हूयसे ॥५.६॥

अथर्ववेद » काण्ड:20» सूक्त:5» पर्यायः:0» मन्त्र:6


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सोम रस के सेवन का उपदेश।

पदार्थान्वयभाषाः - (शाचिगो) हे स्पष्ट वाणियोंवाले ! (शाचिपूजन) हे प्रसिद्ध सत्कारवाले ! (अयम्) यह [सोमरस] (ते) तेरे लिये (रणाय) रण जीतने को (सुतः) सिद्ध किया गया है। (आखण्डल) हे [शत्रुओं के] खण्ड-खण्ड करनेवाले ! (प्र हूयसे) तू आवाहन किया जाता है ॥६॥
भावार्थभाषाः - मनुष्य सत्यवक्ता, सत्य कीर्तिवाले पुरुष का सत्कार उत्तम पदार्थों से करें ॥६॥
टिप्पणी: ६−(शाचिगो) वसिवपियजि०। उ० ४।१२। शच व्यक्तायां वाचि-इञ्। गौरिति वाङ्नाम-निघ० १।११। शाचयः स्पष्टा गावो यस्य स शाचिगुः। हे स्पष्टवाक् (शाचिपूजन) हे प्रख्यातसत्कार (अयम्) सोमरसः (रणाय) रणं युद्धं जेतुम् (ते) तुभ्यम् (सुतः) संस्कृतः (आखण्डल) मङ्गेरलच्। उ० ।७०। आङ्+खडि भेदने-अलच्। हे शत्रूणां सर्वथा खण्डयितः (प्र) प्रकर्षेण (हूयसे) आहूतोऽसि ॥