वांछित मन्त्र चुनें

त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिन्द्र हरिकेश॒ यज्व॑भिः। त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्यमसा॑मि॒ राधो॑ हरिजात हर्य॒तम् ॥

मन्त्र उच्चारण
पद पाठ

त्वम्ऽत्वम् । अहर्यथा: । उपऽस्तुत: । पूर्वेभि: । इन्द्र । हरिकेश । यज्वऽभि: ॥ त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राध: । हर‍िऽजात । हर्यतम् ॥३०.५॥

अथर्ववेद » काण्ड:20» सूक्त:30» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

बल और पराक्रम का उपदेश।

पदार्थान्वयभाषाः - (हरिकेश) हे सूर्यसमान तेजवाले (इन्द्र) इन्द्र ! [बड़े ऐश्वर्यवाले राजन्] (पूर्वेभिः) समस्त (यज्वभिः) यज्ञ करनेवालों करके (उपस्तुतः) आदर से स्तुति किया गया, (त्वं त्वम्) तू ही तू (अहर्यथाः) प्रिय हुआ है। (हरिजात) हे मनुष्यों में प्रसिद्ध ! (त्वम्) तू (हर्यसि) प्रीति करता है, (विश्वम्) सब (उक्थ्यम्) बड़ाई योग्य वस्तु और (असामि) न समाप्त होनेवाला [अनन्त] (हर्यतम्) चाहने योग्य (राधः) धन (तव) तेरा है ॥॥
भावार्थभाषाः - शुभ गुणी के कारण जिस राज से सब विद्वान् प्रीति करते हैं और जो सबसे प्रीति करता है, उसके राज्य में बहुत सम्पत्ति और धन होता है ॥॥
टिप्पणी: −(त्वं त्वम्) त्वमेव (अहर्यथाः) अकामयथाः। प्रियोऽभवः (उपस्तुतः) आदरेण प्रशंसितः (पूर्वेभिः) समस्तैः (इन्द्र) हे परमैश्वर्यवन् राजन् (हरिकेश) केशा रश्मयः काशनाद् वा प्रकाशनाद् वा-निरु० १२।२। हे सूर्यवत् प्रकाशवन् (यज्वभिः) सुयजोर्ङ्वनिप्। पा० ३।२।१०३। यज देवपूजादिषु ङ्वनिप्। यज्ञकर्तृभिः (त्वम्) (हर्यसि) कामयसे (तव) (विश्वम्) सर्वम् (उक्थ्यम्) प्रशस्यम् (असामि) भुवः कित्। उ० ४।४। षो अन्तकर्मणि-मिप्रत्ययः। असामि सामिप्रतिषिद्धं सामि स्यतेः असुसमाप्तम्-निरु० ६।२३। असमाप्तम्। अनन्तम् (राधः) धनम् (हरिजात) हे हरिषु मनुष्येषु प्रसिद्ध (हर्यतम्) कमनीयम् ॥