वांछित मन्त्र चुनें
देवता: इन्द्रः ऋषि: सव्यः छन्द: जगती स्वर: सूक्त-२१

यु॒धा युध॒मुप॒ घेदे॑षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा। नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन॑म् ॥

मन्त्र उच्चारण
पद पाठ

युधा । युधम् । उप । घ । इत् । एषि । धृष्णुऽया । पुरा । पुरम् । सम् । इदम् । हंसि । ओजसा ॥ नम्या । यत् । इन्द्र । सख्या । पराऽवति । निऽबर्हय: । नमुचिम् । नाम । मायिनम् ॥२१.७॥

अथर्ववेद » काण्ड:20» सूक्त:21» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्यों के कर्तव्य का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले सेनापति] (युधा) एक युद्ध से (युधम्) दूसरे युद्ध को (घ) निश्चय करके (इत्) अवश्य (धृष्णुया) निर्भयता से (उप एषि) तू चला चलता है, और (इदम्) अब (पुरा) एक गढ़ के साथ (पुरम्) दूसरे गढ़ को (ओजसा) बल से (सं हंसि) तू नष्ट कर देता है। (यत्) क्योंकि (नम्या) नम्र [आज्ञाकारी] (सख्या) मित्र के साथ (परावति) दूर देश में (नमुचिम्) न छूटने योग्य [दण्डनीय] (नाम) प्रसिद्ध (मायिनम्) छली पुरुष को (निबर्हयः) तूने मार डाला है ॥७॥
भावार्थभाषाः - राजा विनीत आज्ञाकारी मित्रों के साथ कपटी शत्रुओं को और उनके दुर्गों को नाश करके सुख से राज्य करे ॥७॥
टिप्पणी: ७−(युधा) युद्धेन (युधम्) युद्धम् (उप) समीपे (घ) निश्चयेन (इत्) एव (एषि) गच्छसि। प्राप्नोषि (धृष्णुया) त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति ञिधृषा प्रागल्भ्ये-क्नु। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेर्याजादेशः। धृष्णुना। धर्षकेण प्रगल्भेन कर्मणा (पुरा) शत्रुदुर्गेण (पुरम्) शत्रुदुर्गम् (सम्) सम्यक् (इदम्) इदानीम् (हंसि) नाशयसि (ओजसा) बलेन (नम्या) णम प्रह्वत्वे-यत्, विभक्तेराकारः। नम्येन। नम्रेण। विनीतेन (यत्) यदा (इन्द्र) हे परमैश्वर्यवन् सेनापते (सख्या) मित्रेण (परावति) दूरदेशे (निबर्हयः) म० ६। नितरां नाशितवानसि (नमुचिम्) भुजेः किच्च। उ० ४।१४२। मुच्लृ मोचने-इप्रत्ययः क्ति। नभ्राण्नपान्नवेदाना०। पा० ६।३।७। इति नमः प्रकृतिभावः। अमोचनीयम्। दण्डनीयम् (नाम) प्रसिद्धम् (मायिनम्) छलिनम् ॥