शची॑व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑। अतः॑ सं॒गृभ्या॑भिभूत॒ आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः ॥
पद पाठ
शचीऽव: । इन्द्र: । पुरुऽकृत् । द्युमत्ऽतम । तव । इत् । इदम् । अभित: । चेकिते । वसु ॥ सम्ऽगृभ्य । अभिऽभूते । आ । भर । मा । त्वाऽयत: । जरितु: । कामम् । ऊनयी: ॥२१.३॥
अथर्ववेद » काण्ड:20» सूक्त:21» पर्यायः:0» मन्त्र:3
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मनुष्यों के कर्तव्य का उपदेश।
पदार्थान्वयभाषाः - (शचीवः) हे उत्तम बुद्धिवाले (पुरुकृत्) बहुत कर्मोंवाले (द्युमत्तम) अत्यन्त प्रकाशवाले (इन्द्र) इन्द्र [बड़े ऐश्वर्यवाले राजन्] (तव इत्) तेरा ही (इदम्) यह (वसु) धन (अभितः) सब ओर से (चेकिते) जाना गया है। (अतः) इस कारण से, (अभिभूते) हे विजयी ! (संगृभ्य) संग्रह करके (आ भर) तू लाकर भर, (त्वायतः) तेरी चाह करते हुए (जरितुः) स्तुति करनेवाले की (कामम्) आशा को (मा ऊनयीः) मत घटा ॥३॥
भावार्थभाषाः - जो राजा राज्य के सब पदार्थों पर दृष्टि रखकर और उनका सुप्रयोग करके प्रजा की इष्टसिद्धि करता है, वही प्रशंसनीय होता है ॥३॥
टिप्पणी: ३−(शचीवः) शची-मतुप्। छन्दसीरः। पा० ८।२।१। मतुपो मस्य वः। मतुवसो रु सम्बुद्धौ छन्दसि। पा० ८।३।१। इति रुत्वम्। शची कर्मनाम-निघ० २।१। प्रज्ञानाम-निघ० ३।२। हे प्रशस्तप्रज्ञावन् (इन्द्र) परमैश्वर्यवन् राजन् (पुरुकृत्) पुरूणां बहूनां कर्मणां कर्तः (द्युमत्तम) अतिशयेन प्रकाशयुक्त (तव) (इदम्) उपस्थितम् (अभि) सर्वतः (चेकिते) कित ज्ञाने-लिट्। ज्ञातं वर्तत (वसु) धनम्) (अतः) अस्मात् कारणात् (संगृभ्य) संगृह्य (अभिभूते) हे अभिभवितः विजयिन् (आ) आनीय (भर) धर (मा) निषेधे (त्वायतः) त्वां कामयमानस्य (जरितुः) स्तोतुः (कामम्) अभिलाषम् (ऊनयीः) ऊन परिहाणे-लुङ्। ऊनयेः ॥
