सोषाम॑विन्द॒त्स स्वः सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां॑सि। बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ॥
स: । उषाम् । अविन्दत् । स: । स्व१ रिति स्व: । स: । अग्निम् । स: । अर्केण । वि । बबाधे । तमांसि ॥ बृहस्पति: । गोऽवपुष: । वलस्य । नि: । मज्जानम् । न । पर्वण: । जभार ॥१६.९॥
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों के गुणों का उपदेश।
