सं सि॑ञ्चामि॒ गवां॑ क्षी॒रं समाज्ये॑न॒ बलं॒ रस॑म्। संसि॑क्ता अ॒स्माकं॑ वी॒रा ध्रु॒वा गावो॒ मयि॒ गोप॑तौ ॥
पद पाठ
सम् । सिञ्चामि । गवाम् । क्षीरम् । सम् । आज्येन । बलम् । रसम् । सम्ऽसिक्ता: । अस्माकम् । वीरा: । ध्रुवा: । गाव: । मयि । गोऽपतौ ॥२६.४॥
अथर्ववेद » काण्ड:2» सूक्त:26» पर्यायः:0» मन्त्र:4
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मेल करने का उपदेश।
पदार्थान्वयभाषाः - (गवाम्) गौओं का (क्षीरम्) दूध [अपने मनुष्यों पर] (सम्) यथानियम (सिञ्चामि) मैं सींचता हूँ और [उन मनुष्यों के] (बलम्) बल और (रसम्) शरीरपोषक धातु को (आज्येन) घृत से (सम्) यथानियम [सींचता हूँ]। (अस्माकम्) हमारे (वीराः) वीर पुरुष [दूध, घी आदि से] (संसिक्ताः) अच्छे प्रकार सिंचे रहें, [इसलिये] (मयि) मुझ (गोपतौ) गोपति में (गावः) गौएँ (ध्रुवाः) स्थायी [रहें] ॥४॥
भावार्थभाषाः - मनुष्य प्रयत्न से गौओं की रक्षा करके उनके दूध घी आदि के सेवन से अपने और अपने पुरुषों के शारीरिक धातुओं को पुष्ट करके और बल और बुद्धि बढ़ाकर शूरवीर बनावें। इसी प्रकार जो प्रधान पुरुष अपने उपकारी सभासदों को भरण-पोषण आदि उचित व्यवहार से पुष्ट करते रहते हैं, वही नीतिनिपुण संसार की वृद्धि करते हैं ॥४॥
टिप्पणी: टिप्पणी–इस मन्त्र के अर्थ से [दूधों नहाओं पूतों फलो] इस आशीर्वाद का मिलान कीजिये ॥ ४–सम्। यथाविधि। सिञ्चामि। षिच सेचने। आर्द्रीकरोमि। वर्धयामि। गवाम्। गमेर्डोः। उ० २।६७। धेनूनाम्। क्षीरम्। अ० १।१५।४। घस्लृ=अद भक्षणे–ईरन्। दुग्धम्। आज्येन। अ० १।७।२। घृतेन। बलम्। अ० १।१।१। सामर्थ्यम्। रसम्। अ० १।५।२। सारम्। वीर्य्यम्। देहस्थं भुक्तान्नादेः परिणामम्। संसिक्ताः। षिच–क्त। व्रतदुग्धादिना संसिक्तशरीराः, दृढगात्राः सन्तु। वीराः। अ० १।१९।६। शूरपुरुषाः। ध्रुवाः। स्रुवः कः। उ० २।६१। इति ध्रु स्थैर्ये–क। दृढाः। स्थिराः। गावः। धेनवः। मयि। उपासके। धार्मिके पुरुषे। गोपतौ। गोस्वामिनि ॥
