0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
आत्मरक्षा के लिये उपदेश।
पदार्थान्वयभाषाः - (प्राणापानौ) हे प्राण और अपान ! तुम दोनों (मृत्योः) मृत्यु से (मा) मुझे (पातम्) बचाओ, (स्वाहा) यह सुन्दर वाणी [आशीर्वाद] हो ॥१॥
भावार्थभाषाः - मनुष्य, ब्रह्मचर्य, व्यायाम, प्राणायाम, पथ्य भोजन आदि से प्राण अर्थात् भीतर जानेवाली श्वास और अपान, अर्थात् बाहिर आनेवाली श्वास की स्वस्थता स्थापित करें और बलवान् रहकर चिरंजीव होवें ॥१॥
टिप्पणी: १–प्राणापानौ। अन जीवने–अच् वा घञ्। प्राणश्च अपानश्च तौ। हे उच्छ्वासनिश्वासौ। हे अन्तर्मुखश्वासबहिर्मुखश्वासौ। मृत्योः। अ० १।३०।३। मृङ्–त्युक्। प्राणत्यागात्। मरणात्। मा। माम्। पातम्। युवां रक्षतम्। स्वाहा। सु+आङ्+ह्वेञ् आह्वाने–डा। वाङ्नाम–निघ० १।११। स्वाहेत्येतत् सु आहेति वा स्वा वागाहेति वा स्वं प्राहेति वा स्वाहुतं हविर्जुहोतीति वा–निरु० ८।२०। सुवाणी। आशीर्वादः। सुदानम् ॥
