वांछित मन्त्र चुनें

जु॒हूर्दा॑धार॒द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम्। प्रती॒मांलो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम् ॥

मन्त्र उच्चारण
पद पाठ

जुहू: । दाधार । द्याम् । उपऽभृत् । अन्तर‍िक्षम् । ध्रुवा । दाधार । पृथिवीम् । प्रतिऽस्थाम् । प्रति । ईमाम् । लोका: । घृतऽपृष्ठा: । स्व:ऽगा: । कामम्ऽकामम् । यजमानाय । दुह्नाम् ॥४.५॥

अथर्ववेद » काण्ड:18» सूक्त:4» पर्यायः:0» मन्त्र:5


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सत्य मार्ग पर चलने का उपदेश।

पदार्थान्वयभाषाः - (जुहूः) ग्रहण [आकर्षण] करनेवाली शक्ति [परमात्मा] ने (द्याम्) प्रकाशमान सूर्य को, (उपभृत्)समीप से धारण करनेवाली [उसी] शक्ति ने (अन्तरिक्षम्) भीतर दिखाई देनेवाले आकाशको (दाधार) धारण किया है, और (ध्रुवा) [उसी] निश्चल शक्ति ने (प्रतिष्ठाम्)आश्रय स्थान, (पृथिवीम्) पृथिवी को (दाधार) धारण किया है। (इमाम्) इसी [शक्तिपरमात्मा] में (प्रति) व्याप कर (घृतपृष्ठाः) प्रकाश को ऊपर रखनेवाले [सुन्दरज्योतिवाले] (स्वर्गाः) सुख पहुँचानेवाले (लोकाः) लोक [समाज वा अधिकार] (कामंकामम्) प्रत्येक कामना को (यजमानाय) यजमान [श्रेष्ठ व्यवहार करनेवाले] केलिये (दुह्राम्) भरपूर करें ॥५॥
भावार्थभाषाः - जिस परमात्मा ने सूर्यको अनेक लोकों का आकर्षक, आकाश को सब लोकों का आधार और पृथिवी को प्राणियों कानिवासस्थान बनाया है, उस जगदीश्वर के आश्रय में रहकर यह सब लोक पुरुषार्थीधर्मात्मा मनुष्य के लिये बड़े ज्योतिष्मान् होकर शुभ कामनाएँ पूरी करते हैं॥५॥
टिप्पणी: ५−(जुहूः) हुवः श्लुवच्च। उ० २।६०। हु दानादानादनेषु-क्विप्। ग्रहीत्रीशक्तिः परमात्मा (द्याम्) प्रकाशमानं सूर्यम् (उपभृत्) सामीप्येन धारयित्रीशक्तिः (अन्तरिक्षम्) अन्तर्मध्ये दृश्यमानमाकाशम् (ध्रुवा) ध्रुगतिस्थैर्ययोः-क, टाप्। निश्चला शक्तिः (दाधार) (पृथिवीम्) (प्रतिष्ठाम्)आश्रयभूताम् (इमाम्) शक्तिम् (लोकाः) समाजाः। अधिकाराः (घृतपृष्ठाः) घृक्षरणदीप्त्योः-क्त। दीप्तोपरिभागाः। सर्वतो ज्योतिष्मन्तः (स्वर्गाः)सुखप्रापकाः (कामंकामम्) प्रत्येककामनाम्। अन्यत् पूर्ववत्-म० ४ ॥