न ति॑ष्ठन्ति॒ ननि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये च॑रन्ति। अ॒न्येन॒ मदा॑हनो याहि॒तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये॑व च॒क्रा ॥
पद पाठ
न । तिष्ठन्ति । न । नि । मिषन्ति । एते । देवानाम् । स्पश: । इह । ये । चरन्ति । अन्येन । आहन: । याहि । तूयम् । तेन । वि । वृह । रथ्याऽइव । चक्रा ॥१.९॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:9
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।
पदार्थान्वयभाषाः - (देवानाम्) विद्वानोंके (एते) यह (स्पशः) नियम (न) न (तिष्ठन्ति) ठहरते हैं और (न) न (नि मिषन्ति)मुँदते हैं, (ये) जो (इह) यहाँ पर (चरन्ति) चलते हैं। (आहनः) हे चोट लगानेवाली !तू (मत्) मुझ से (अन्येन) दूसरे के साथ (तूयम्) शीघ्र (याहि) जा और (तेन) उसकेसाथ (रथ्या) रथ ले चलनेवाले (चक्रा इव) दो पहियों के समान (वि वृह) संयोग कर ॥९॥
भावार्थभाषाः - पुरुष का वचन है। बड़ेलोगों की अटल मर्यादाएँ सबको मानने योग्य हैं, मैं बहिन के साथ विवाह नहीं करसकता, तू दूसरे से विवाह करके गृहस्थिनी हो ॥९॥
टिप्पणी: ९−(न) निषेधे (तिष्ठन्ति) गत्यानिवर्तन्ते (न) (नि मिषन्ति) निमेषं चक्षुर्मुद्रणं कुर्वन्ति (एते) (देवानाम्)विदुषाम् (स्पशः) स्पश ग्रन्थे बाधने च-क्विप्। प्रबन्धाः। नियमाः (इह) संसारे (ये) (चरन्ति) प्रवर्तन्ते (अन्येन) इतरेण सह (मत्) मत्तः) (आहनः) म० ७। हेआहननशीले (याहि) गच्छ (तूयम्) क्षिप्रनाम-निघ० २।१५। शीघ्रम् (तेन) पुरुषेण सह (वि वृह) संश्लेषं कुरु (रथ्या) म० ८। रथवाहके (इव) (चक्रा) चक्रद्वे ॥
