य॒मस्य॑ माय॒म्यं काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य। जा॒येव॒ पत्ये॑ त॒न्वंरिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
पद पाठ
यमस्य । मा । यम्यम् । काम: । आ । अगन् । समाने । योनौ । सहऽशेय्याय । जायाऽइव । पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥१.८॥
अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:8
0 बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।
पदार्थान्वयभाषाः - (यमस्य) यम [जोड़ियाभाई] की (कामः) कामना (मा) मुझ (यम्यम्) यमी [जोड़िया बहिन] को, (समाने योनौ) एकघर में (सहशेय्याय) साथ-साथ सोने के लिये, (आ अगन्) आकर प्राप्त हुयी है। (जायाइव) पत्नी के समान (पत्ये) पति के लिये (तन्वम्) [अपना] शरीर (रिरिच्याम्) मैंफैलाऊँ, (चित्) और (रथ्या) रथ ले चलनेवाले (चक्रा इव) दो पहियों के समान (विविरहेव) हम दोनों मिलें ॥८॥
भावार्थभाषाः - स्त्री का वचन है। तूऔर मैं दोनों एक माता से एक साथ जोड़िया उत्पन्न हुए हैं, सो हम दोनों में अतिप्रीति है। हम दोनों ही आपस में विवाह करके पति-पत्नी बनें और मिलकर गृहस्थआश्रम चलावें, जैसे रथ के दो पहिये धुरा के साथ आपस में मिलकर रथ चलाते हैं ॥८॥
टिप्पणी: ८−(यमस्य) यम परिवेषणे-अच्। एकगर्भजायमानस्य यमजस्य भ्रातुः (मा) माम् (यम्यम्)यम ङीष् गौरादित्वात्, यणादेशः। यमीम्। एकगर्भजायमानां यमजां भगिनीम् (कामः)कामना (आ अगन्) आगमत् (समाने) एकस्मिन्नेव (योनौ) गृहे (सहशेय्याय) अचो यत्। पा०३।१।९७। शीङ् शयने-यत्। शेयं शयनं स्वार्थेयत्। सहशयनाय (जाया) पत्नी (इव) यथा (पत्ये) स्वभर्त्रे (तन्वम्) तनूम्। स्वशरीरम् (रिरिच्याम्) रिचिर् विरेचने।विस्तारयेयम् (चित्) अपि च (वि वृहेव) परस्परसंश्लेषो विवर्हा। आवां संश्लेषंकरवाव (रथ्या) तद्वहति रथयुगप्रासङ्गम्। पा० ४।४।७६। इति यत्। विभक्तेः।पूर्वसवर्णदीर्घः। रथ्ये। रथवाहके (इव) यथा (चक्रा) चक्रद्वे ॥
