वांछित मन्त्र चुनें

को अ॒स्य वे॑दप्रथ॒मस्याह्नः॒ क ईं॑ ददर्श॒ क इ॒ह प्र वो॑चत्। बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ॥

मन्त्र उच्चारण
पद पाठ

क: । अस्य । वेद । प्रथमस्य । अह्न: । क: । ईम् । ददर्श । क: । इह । प्र । वोचत् । बृहत् । मित्रस्य । वरुणस्य । धाम । कत‌् । ऊं इति । ब्रव: । आहन:। वीच्या । नॄन् ॥१.७॥

अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:7


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।

पदार्थान्वयभाषाः - (कः) कौन [पुरुष] (अस्य) इस [जगत्] के (प्रथमस्य) पहिले (अह्नः) दिन को (वेद) जानता है (कः) किसने (ईम्) इस [दिन] को (ददर्श) देखा है, (कः) कौन (इह) इस [विषय] में (प्र वोचत्)बोले। (मित्रस्य) सर्वप्रेरक (वरुणस्य) श्रेष्ठ परमेश्वर का (बृहत्) बड़ा (धाम)धाम [धारणसामर्थ्य वा नियम] है, (आहनः) हे चोट लगानेवाली ! (कत् उ) कैसे (वीच्या) छल के साथ (नॄन्) नरों [नेताओं] से (ब्रवः) तू बोल सके ॥७॥
भावार्थभाषाः - यह भी पुरुष का वचनहै। तू कहती है कि सूर्य और पृथिवी प्राकृतिक पदार्थों में भी पति-पत्नी भाव है, यह ठीक नहीं। परमेश्वर के नियम मनुष्य नहीं समझ सकता, जैसे सूर्य और पृथिवी मेंआकर्षण धारण आदि गुण हैं, जिनके कारण उनके बीच बारंबार आपस में वृष्टि देने औरलेने का सामर्थ्य है। तू हमें मत ठग ॥७॥मन्त्र ७-१२ कुछ अभेद वा भेद से ऋग्वेदमें हैं−१०।१०।६-११ ॥
टिप्पणी: ७−(कः) प्रश्ने। कः पुरुषः (अस्य) जगतः (वेद) जानाति (प्रथमस्य) प्रथमम् (अह्नः) अहः। दिनम् (कः) (ईम्) इदं दिनम् (ददर्श) दृष्टवान् (कः) (इह) अस्मिन् विषये (प्र वोचत्) प्रकथयेत् (बृहत्) महत् (मित्रस्य) डुमिञ्प्रक्षेपणे−क्त्र। सर्वप्रेरकस्य (वरुणस्य) श्रेष्ठस्य परमेश्वरस्य (धाम)धारणसामर्थ्यम्। प्रभावः (कत्) कथम् (उ) पादपूरणः (ब्रवः) ब्रूयाः। ब्रवीषि (आहनः) आङ्+हन हिंसागत्योः-असुन्। हे आहननशीले। क्लेशकारिणि (वीच्या) व्यचव्याजीकरणे-कि प्रत्ययः। छान्दसो दीर्घः। छलेन (नॄन्) नयतेर्डिच्च। उ० २।१००।णीञ् प्रापणे-ऋ, स च डित्। नेतॄन् पुरुषान् ॥