वांछित मन्त्र चुनें

आच्या॒ जानु॑दक्षिण॒तो नि॒षद्ये॒दं नो॑ ह॒विर॒भि गृ॑णन्तु॒ विश्वे॑। मा हिं॑सिष्ट पितरः॒केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा॑म ॥

मन्त्र उच्चारण
पद पाठ

आऽअच्य । जानु । दक्षिणत: । निऽसद्य । इदम् । न: । हवि: । अभि । गृणन्तु । विश्वे । मा । हिंसिष्ट । पितर: । केन । चित् । न: । यत् । व: । आग: । पुरुषता । कराम ॥१.५२॥

अथर्ववेद » काण्ड:18» सूक्त:1» पर्यायः:0» मन्त्र:52


0 बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पितरों और सन्तानों के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (पितरः) हे पितरो ! [रक्षक विद्वानो] (विश्वे) आप सब (जानु) घुटना (आच्य) टेक कर और (दक्षिणतः)दाहिनी ओर (निषद्य) बैठकर (नः) हमारे (इदम्) इस (हविः) ग्राह्य अन्न को (अभिगृणन्तु) बड़ाई योग्य करें। (वः) तुम्हारा (यत्) जो कुछ (आगः) अपराध (कराम) हमकरें, (केन चित्) उस किसी [अपराध] के कारण (नः) हमें (पुरुषता) अपने पुरुषपन से (मा हासिष्ट) मत दुःख दो ॥५२॥
भावार्थभाषाः - मनुष्य अपने पितापितामह आदि पितरों को सत्कारपूर्वक बैठाकर भोजन आदि से सेवा किया करें और अपनीभूल-चूक के लिये क्षमा माँगते रहें ॥५२॥
टिप्पणी: ५२−(आच्य) अधो निपात्य (जानु)जानुप्रदेशम् (दक्षिणतः) अवामपार्श्वतः (निषद्य) उपविश्य (इदम्) (नः) अस्माकम् (हविः) ग्राह्यभोजनम् (अभि गृणन्तु) स्तुत्यं कुर्वन्तु। सुखेन स्वीकुर्वन्तु (विश्वे) सर्वे भवन्तः (मा हिंसिष्ट) दुःखिनो मा कुरुत (पितरः) हे रक्षकाविद्वांसः (केन चित्) केनापि दोषेण (नः) अस्मान् (यत्) (वः) युष्माकम् (आगः)दोषम् (पुरुषता) स्वपुरुषतया। मनुष्यत्वेन (कराम) लेटि रूपम्। कुर्याम ॥