न ते॒ सखा॑स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भव॑ति। म॒हस्पु॒त्रासो॒ असु॑रस्यवी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ॥
न । ते । सखा । सख्यम् । वष्टि । एतत् । सऽलक्ष्मा । यत् । विषुऽरूपा । भवाति । मह: । पुत्रास: । असुरस्य । वीरा: । दिव: । धर्तार: । उर्विया । परि । ख्यन् ॥१.२॥
पण्डित क्षेमकरणदास त्रिवेदी
भाई-बहिन के परस्पर विवाह के निषेध का उपदेश।
